________________
ओगस्ट - २०१३
४५
उपाध्याय-श्रीशिवचन्दगणि-प्रणीत
चार लघुकृतियाँ
- सं. म. विनयसागर
पुष्पाञ्जलि-स्तोत्रम् । केवललोकितलोकालोक-सकलवसुगुणपर्यायते, दरभरकर-संसारमहा-मकराकरतारण-तरणरते ! । परमानन्दनन्दन ! प्रमदानन्दनवल ! विबुधपते !, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥१॥ त्रिभुवनशङ्कर ! सकलसुरासुरनरवरनिकरैर्विहितनुते ! भव्यकमलकमलाकरबोधनवासरकर-करनिकरकृते ! । शठतामठ-दुर्द्धरकमठासुरमदतरुभञ्जननित्यगते !, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ॥२॥ विकटिक-जन्तुविटपिकट-मोहमहोद्भटसुभटकटकमिलिते, करटिघटोत्पाटनप्रकटीकृतवीर्यसटोत्कटहरिणपते ! । जय जिनचन्द्र ! निजक्रमणाम्बुज-प्रणत-भक्तजनकृतसुमते !, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥३॥ नीलकमलदलससलिलजलधरकाञ्चनगिरिवरकरणद्युते !, मददवजलदोरगपतिपूजितपदपङ्कजराजमरालगते ! । तीर्थकराद्भुत-गरिमावगणितगिरिवरसुरगिरिराजधृते !, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥४॥
१. वयोवृद्ध विद्वान् श्रीविनयसागर तरफथी आ ४ रचनाओ मळी छे, ते साथे कोई परिचय
के भूमिकारूप लखाण नथी, तेथी ते यथावत् अत्रे प्रगट करेल छे. क्षतिओ माटे मूळ प्रति होय तो ज सुधारी शकाय. खरतरगच्छना आ उपाध्याय होय तेम मानवं जोईए. प्रथम बे रचना संस्कृत छे, बीजी २ रचना भाषामां छे.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org