Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ओगस्ट - २०१३
४७
(२) चिदानन्दलहर्याख्या अध्यात्मचत्वारिंशिका
(श्रीवामानन्दन-जिनेन्द्र-स्तुतिः) यकः संसाराम्भो-निधि-तरण-तारण्य-तरणिस्त्रिलोकीभव्यानां दुरित-तिमिर-ध्वंस-तरणिः ।। अनन्त-ज्ञाना-विष्कृत-विमल-गो-ब्रह्मसरणिः, स च श्रीपार्श्वेशस्त्रिभुवन-विजेता विजयताम् ॥१|| यकः प्राक् सञ्जातः शठकमठसन्दुष्टकुतपोऽजनि स्फारापारोन्नतमदगिरिच्छेदकुलिशः । सदा प्रातीहार्योल्लसदतिशयैश्वर्य्यकलितः, स पार्वाधीशोऽयं भवतु भवतां मङ्गलकरः ॥२॥ भवारण्यातङ्कक्रमपवनवह्निर्भवदवज्वलज्ज्वालामालाविपुलघनमालाप्रतिनिधिः । गलत्कामो वामोदरवरदरीदन्तिदमनः, स पार्श्वेशः पायाद् व्यसन-पततो भव्यभविनः ॥३॥ समस्तत्रैलोक्यान्तरसुभृतसुव्यापिगतिना, कुमत्याः पित्रा वै सकलघनकाधिपतिना । अचिन्त्यात्मैश्वर्यं स्मरणज-मदोन्मत्त-मतिनाऽन्यदा ध्यातं चित्तेऽतिकुटिल-महामोहपतिना ॥४॥ अहो ! यादृक् शक्तिर्मयि परिवरीवर्ति सुतरां, न तादृक् चाऽन्यस्मिन्निखिलजगदानन्दददद(रे?) । अतो मत्सादृश्यं नहि परिदधत्कोऽपि भुवनत्रयेऽहं त्रैकाले जगति विजयै विश्वविजयी ॥५॥ समीक्षध्वं शक्तिं मम सवयसो भो मतिभृतो, महाजैनेन्द्राणां त्रिभुवनविभूनां मघवताम् । पुनश्चक्र्यादीनां हरिहरविधीनामपि मया, महीयांसो जीवाः शृणुत हि पुराऽनन्तसमयम् ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138