Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ ५० अतोऽमी तीर्थेशा वरगुणमहान्तोऽपि सुधियः कृतघ्नाः संजाताः कुत उपकृति मे गुरुतराम् 1 अरं विस्मृत्याऽनुत्तरशिवपदं जग्मुरभयं विधायाऽस्य द्राग् मे मम निखिलसैन्यस्य निधनम् ॥२१॥ ये भूता भवभाविनो हि बहुशः संवर्तमानास्तके संसारोद्गमिता अनन्त - भविनो भव्यात्मनो निर्वृतिम् । भव्यानन्तजनैर्विहीनमिमकं संकर्तुकामा भवं ह्येते सर्व्वजिनेश्वरा मम महाप्रत्यर्थिनः सन्त्यतः ॥२२॥ समस्तं त्रैलोक्यं लघुतर-कंनिष्ठाङ्गुलिजया सुकोट्या प्रोत्पाट्यान्तरमलमलोक सुतराम् (?) । विभुः पार्श्वशोऽयं गमयितुमरं नेतरहरिर्ह्यतोऽनन्ता शक्तिर्भगवति दरीदृश्यत इति ॥२३॥ अचिन्त्यैषां शक्तिर्गुरुतरमहावीर्य्यधरणादजय्या एतेऽतो जिनवरनियुक्तस्य भवता । निरोधः कर्त्तव्यो जिनपयतिनां मुक्तिसरणेरतस्संसारोऽयं न भवति सखे ! भव्यवियुतः ॥२४॥ इति श्रुत्वा वाचं धृतमदमहामोहनृपतेस्तदेवं सज्जोऽभूज्जलधितनयासूनुरभयः । समस्तत्रैलोक्यान्तरगतसमग्रामनगर अनुसन्धान-६२ स्त्रियो गण्याचिन्त्याद्भुतललितलावण्यकलिताः ॥२५॥ अनङ्गव्याप्तात्माऽखिल- सुर-नर- स्वान्त - हरिणाऽपकर्षाभेद्याछेद्यघनतरपाशप्रतिनिभाः । इमा याः सन्तीह प्रियललितवक्षःस्थलजयोस्तकासां सौन्दर्याद्भुतकनककुम्भोपमितयोः । भुजाजङ्घाजेत्रोदरवरशरच्चन्द्रवदना दिमां गोपाङ्गाग (ङ्ग?)प्रकरवृतयोश्चित्तहरयोः ||२६|| षट्पदं काव्यम् || सुदुल्लंघ्यस्फूर्जत्कुचशिखरिणोस्तुङ्गतरयो र्गभीरायां नाभीरुचिरदर्य्यां पुनरसौ (?) । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138