________________
ओगस्ट - २०१३
४७
(२) चिदानन्दलहर्याख्या अध्यात्मचत्वारिंशिका
(श्रीवामानन्दन-जिनेन्द्र-स्तुतिः) यकः संसाराम्भो-निधि-तरण-तारण्य-तरणिस्त्रिलोकीभव्यानां दुरित-तिमिर-ध्वंस-तरणिः ।। अनन्त-ज्ञाना-विष्कृत-विमल-गो-ब्रह्मसरणिः, स च श्रीपार्श्वेशस्त्रिभुवन-विजेता विजयताम् ॥१|| यकः प्राक् सञ्जातः शठकमठसन्दुष्टकुतपोऽजनि स्फारापारोन्नतमदगिरिच्छेदकुलिशः । सदा प्रातीहार्योल्लसदतिशयैश्वर्य्यकलितः, स पार्वाधीशोऽयं भवतु भवतां मङ्गलकरः ॥२॥ भवारण्यातङ्कक्रमपवनवह्निर्भवदवज्वलज्ज्वालामालाविपुलघनमालाप्रतिनिधिः । गलत्कामो वामोदरवरदरीदन्तिदमनः, स पार्श्वेशः पायाद् व्यसन-पततो भव्यभविनः ॥३॥ समस्तत्रैलोक्यान्तरसुभृतसुव्यापिगतिना, कुमत्याः पित्रा वै सकलघनकाधिपतिना । अचिन्त्यात्मैश्वर्यं स्मरणज-मदोन्मत्त-मतिनाऽन्यदा ध्यातं चित्तेऽतिकुटिल-महामोहपतिना ॥४॥ अहो ! यादृक् शक्तिर्मयि परिवरीवर्ति सुतरां, न तादृक् चाऽन्यस्मिन्निखिलजगदानन्दददद(रे?) । अतो मत्सादृश्यं नहि परिदधत्कोऽपि भुवनत्रयेऽहं त्रैकाले जगति विजयै विश्वविजयी ॥५॥ समीक्षध्वं शक्तिं मम सवयसो भो मतिभृतो, महाजैनेन्द्राणां त्रिभुवनविभूनां मघवताम् । पुनश्चक्र्यादीनां हरिहरविधीनामपि मया, महीयांसो जीवाः शृणुत हि पुराऽनन्तसमयम् ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org