________________
अनुसन्धान-६२
हे चिदानन्दघनकन्दसलिलसुमहानन्द ! विशद-वितते !, पद्मानन्दवृन्दमकरन्दास्वादनमधुकरहतकुमते ! ।। सुरललना-नटनेऽपि वशीकृतदुर्जय-सकलकरणचिकृते !, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥५।। अयि विमलाचल ! केवल-कमला-लीला-निलय ! दलय ! दुरितं, वितरत रामे सुषमाशालं मङ्गलमालां मां त्वरितम् । विनिमग्नं भवजलधौ तारय गुरुतर-पातक-दर-भरितं, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥६॥ त्वयि पार्श्वेश ! विश्वविश्वेश्वरताभर्तरि यो नारमते, पापतापसंहर्तरि मङ्गलकर्तरि गुणधर्तरि शमिते । अनवद्यां स जिनेन्द्रचन्द्र वन्द्यां परमात्मदशां भजते, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥७॥ तव जिनचन्द्र ! वचन-सुर-तरुवरभङ्गमिभीभूयारभते, योवदु(?)यावदनन्तकालमनाधिसमाधि-धनाधिपते । भव-दीपाङ्कर-ज्वलन-ज्वालायां स शलभतामालभते, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥८॥ सुशरच्चन्द्रविशद-सुयशो-विमलीकृतसकलविश्ववितते, वचन-परशु-विच्छिन्न-भव्य-जन-व्यसनविततिकुगतिव्रतते । जय निजमुखशिवचन्द्र-सुवर्द्धित समजन-नयन-चकोररते, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥९॥
कलश ।। अश्वसेननन्दनपदवन्दनममृतपदेदनमातनुते(?), यः पुष्पाञ्जलिना ह्यमुना धृतहृदय-विमलभाव: सुमते ! । स स्वं मङ्गलनिलयं पातक-विलयं मुक्तिलयं कुरुते, जय जय हे जिन ! जगदानन्दन ! वामावन्दन ! विश्वपते ! ॥१०॥
॥ इति श्रीपुष्पाञ्जलि-स्तोत्रम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org