________________
अनुसन्धान-६२
महाकारागार-प्रतिनिभ-निगोदादिकुगतौमहादुःखानन्तोत्कट-निगड-कोटीषु पतिताः । कृताः सन्तस्तस्थुषुतिलघुतराणामसुमतां, तदाऽन्येषां पापाकुल-मतिमतां कापि गणना ॥७॥ युग्मम् अपारे संसारे शुभतर-निगोदादिकुगतिस्वरूपे नि:सारे विगतततपारे रतिकरे । महातङ्कागारे व्यसनततिधारेऽनवरतं महाकारागारेऽमृतपदमहानन्दददरे ॥८।। पुनर्भव्याभव्यद्विविधपदपर्यायकलिता, अनन्तानन्ता वा गुरुतरमदादेशनिरताः । अनतानन्तैर्य्यद्घनदुरितपाशैर्दृढतरैरनन्तानन्तैर्वा निजनिजप्रदेषु भविनः ।।९।। मया बद्धा गाढं विविधभवभीतिव्यसनिनः कषायाग्निज्वालावलिभिरवलीढाः सुविहिताः । सदा सन्तिष्ठन्ते शृणुत समतिष्ठन्त विबुधाः, पुनः संख्यास्यान्ते विविधविकलावस्थितिमिताः ॥१०॥ (त्रिभिर्विशेषकम्) सकामाकामाभ्यां निरुपपदकाभ्यामतिभृशं, जराभ्यां स्फाराभ्यां प्रचुरतरकर्माणि पुरुह(?) । क्षयं नीत्वा भव्या समितनुभवाः केचिदमलास्तु केषां मध्यानां झटिति च विनिःसृत्य कुगतेः ॥११।। ततो मत्तो भीता अरमुपगता जैन-सविधि, जिनेन्द्रस्तांस्त्रस्तान् स्वनिकटगतान् वीक्ष्य सदयः । स्ववाण्या वक्रोक्त्या समितसुमतीन् कारितसमस्त-कारिध्वंसान् परमचरणे योगिगुणगान् ।।१२।। अनादौ भूते भाविनि च समनन्ते भवति च, त्रिकाले दुष्प्रापं निरुपममहानन्दनगरम् । महाभव्यं नव्यं विभयमचलं द्रागगमयन्, सदृज्वा गत्या वा सपदि गमयिष्यन्ति नितराम् ॥१३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org