Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०
४९ व्याघ्रो (धो) डुङ्गर घुम्नेन, यच्चिन्तयति तत् सृजेत् । नो चेदग्रेसरो" भूत्वा, जीरापल्लीं कथं व्रजेत् ? ||३१|| एतेषु ये सम्प्रति वर्तमानाः, सद्धर्मकर्मा जनसावधानाः । त्यक्ताभिमाना गुरुदत्तमानाः सुदत्तदाना नृपतिप्रधानाः ||३२|| सर्वेऽपि ते श्रीविमलेश्वरस्य चैत्याय सदैवतशेखरस्य ।
आत्मीयतां वाऽपरतां निरस्य, सम्प्रेषयन्ति स्वधनं वरस्य ||३३|| युग्मम् ॥ ५२ तद्युक्तं यच्च गोधाख्यो, वहेत् पुण्यमनोरथम् । सहस्त्रकिरणः सङ्घ, वस्त्राणि परिधापयेत् ||३४|| ५३ सुदर्शनभृत् श्रीवत्सः, श्रीनिधिः सङ्घनायकः । उपाध्यायपदोद्भु(द्भू?)तः श्लोकः सर्वैस्तु लेभिरे ||३५|| श्रीसङ्घोऽन्योऽथ धन्यो वितरणविदितस्तन्निरीक्ष्य स्वचित्ते चिन्तामेवं प्रचक्रे सुकृतकृतधियो ह्येत एवाऽत्र विश्वे । ये प्रासादे स्वकीये सति धनमतुलं प्रेषयन्त्यन्यचैत्ये नाऽस्माभिस्त्वेकतीर्थे तदनु स सकल : प्रापये (य)त् तत्तदर्थे ||३६|| अवषोऽप्यजीत: (जित) स्वामी, यत्रस्थो रैवताचले । प्रहिणोति धनं तर्हि सवृषाणां किमुच्यते ? ||३७|| अचलं त्वचलं प्राप्य, तद्वित्तं यद् भवेत् किल । तद्युक्तं परमेतेषां कूटस्थं तदिहाऽद्भुतम् ||३८|| श्रीरत्नसिंहसूरीश पट्टपूर्वाद्रिभास्वताम् । श्रीपूज्योदयवल्लभ - सूरीणामुपदेशतः ॥ ३९ ॥
मण्डपो मण्डपस्थेन, श्रीसङ्गेनाऽत्र कारितः । प्रासादे विमलेशस्य, जयताज्जगतीनुतः ॥४०॥ युग्मम् ॥
॥ इति श्रीमण्डपीय श्रीसङ्गप्रशस्तिः ॥
,
४९. मु. प्रश. श्लो. ५० ५१. ' री' इति मु. प्रश. । ५३. मु. प्रश. श्लो. ४५
Jain Education International
,
,
अनुसन्धान-६२
५०. 'सारेण' इति मु. प्रश. । ५२. मु. प्रश. श्लो. ४४
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138