Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-६२
तेथी ज आवा श्रावकोना गुणथी आकर्षाईने आ 'श्रीसङ्घप्रशस्ति:'नी रचना थई हशे.
___ पाटण-हेमचन्द्राचार्य जैन ज्ञानमन्दिरमा 'श्रीमण्डपीयसङ्घप्रशस्ति'ना नामे सचवायेली २ पानानी आ प्रतना अक्षर सुवाच्य छे. प्रत आपवा बदल भण्डारना व्यवस्थापकोना आभार सह श्रीनेमीश्वरजिनप्रासादप्रशस्ति पुस्तकनी नकल अमने आपनार पू. मुनिराज श्रीहेमवल्लभविजयजी म.नो पण आभार मानीये तेटलो ओछो छे.
श्रीमण्डपीयसङ्घप्रशस्तिः ॥ ६० ॥ ॐ नमः श्रीवीतरागाय ।।
स्वस्तिश्रीविजयोद्वहः सुविदितः श्यामाङ्गजानाप्तरुक् भव्याङ्गीकृतवर्मभूपतिमतो ब्रह्माधिकः षण्मुखात् । वर्यो यो जितशत्रुविश्रुतमहायक्षान्वितस्वान्तिकः; कुर्याद् वो विमलेश्वरोजि(रोऽजि)तबलोपेतो द्वितीयो जिनः ॥१॥ दृष्ट्वा यामचलां धरामृणभयाज्जीर्णाम्बराच्छादितां चक्रे यो विभयां रतां च बुभुजे सा रत्नगर्भाऽभवत् । सूतैषाऽथ वसुन्धराऽजनि सुतः सम्पत्सराख्यस्तदा विश्वेऽद्याऽपि जयी स यत्र समभूत् श्रीविक्रमार्को नृपः ॥२॥
ये भोजप्रमुखाः सुधारुचिमुखाः भूपाः सुरूपाः पुरा दानोदारतरा बभूवुरदरा विद्वद्वराः सुन्दराः । ये चाऽन्येऽपि जना घना गुरुधनास्ते यत्र सर्वेऽधुना तत् सन् मालवमण्डलं विजयते विश्वावधूकुण्डलम् ॥३॥ मालवोऽपि जनाधारो, दुष्कालादौ "हि यद् भवेत् । हेतुं धाराधराम्भोज-शस्यश्रियमवेहि तम् ।।४।।
पंन्यास लाभसागरगणिप्रवरेण संशोधिता, आगमोद्धारकग्रन्थमालासंस्थानेन प्रकाशिता 'श्री ज्ञानसागरसूरिकृता श्रीसङ्ग्रामकारितश्रीनेमीश्वरजिनप्रासादप्रशस्तिः [संज्ञा - मु.प्रश.] १. मु. प्रश श्लो. ५२, २. 'सु' इति मु. प्रश. । ३. मु. प्रश. श्लो. ५५, ४. 'ही' इति मु. प्रश. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 138