Book Title: Anekant 1938 Book 02 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
२८६ .
अनेकान्त
[प्रथम श्रावण, वीर-निर्वाण सं० २४६५
: "तविश्वयात्मकं समारोपविरुद्धत्वादनुमानवत् ।" "साध्य व्यासं साधनं यत्र प्रदर्श्यते सोऽन्वयष्टान्तः।" -परीज्ञामुख, १,३
-परीक्षामुख, ३,४३ "तव्यवसायस्वभावं समारोपपरिपन्थित्वात् "यत्र साधनधर्मसत्तायांमवश्यं साध्यधर्मसत्ता प्रमाणत्वादा।"
प्रकाश्यते स साधर्म्यष्टान्तः।" -प्रमाणनयतत्त्वा०, १,६
-प्रमाणनय०, ३, ४२ "स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । अर्थ
"साध्याभावे साधनाभावो यन्त्रकथ्यते स व्यतिरेकस्येव सम्मुखवचा । घटमहमारममा वेधि।"
दृष्टान्तः ।" . -परीक्षामुख, १,६-७-८
-परीक्षामुख,३,४४ "स्वस्य व्यवसायः स्वाभिमुल्येन प्रकाशनं बायस्येव
यत्र तु सान्याभावे साधनस्यावश्यमभावः प्रदतदभिमुख्येन करिकलभकमहमारमना जानामीति ।" यते स वैधर्म्यष्टान्तः ।" -प्रमाणनयतत्त्वा०.१,१६
-प्रमाणनयतत्त्वा०, ३, ४४ "तद्वेधा । प्रत्यक्षेतरभेदात् ।"
- "अविरूद्धोपलब्धिविधौ षोडा ब्याप्यकार्यकारण - -परीक्षामुख, २,१२ पूर्वोत्तरसहचरभेदात् ।" "तद्धिभेदं प्रत्यक्षं च परो च।"
-परीक्षामुख, ३, ५४ -प्रमाणनयतत्वा०,२,
तबाऽविरूदोपलब्धिर्विधिसिद्धी षोढा । साध्येना"विशदं प्रत्यक्षम् । प्रतीत्यन्तराम्यवधानेन विशेष
विल्वानां व्याप्यकार्यकारणपर्वचरोसरचरसहचराणामुपबत्तपा वा प्रतिभासनं वैशयम्।"
लब्धिरिति।". -परीक्षामुख,२,३-४
-प्रमाणनयतत्त्वा०, ३, ६४-६५, , "स्पट प्रत्यक्षं । अनुमानाचाधिक्येन विशेषप्रका
"प्राप्तवचनादिनिवन्धनमर्थज्ञानमागमः।" शनं स्पष्टत्वम् ।" -प्रमाणनयतत्त्वा०, २, २-३
-परीक्षामुख, ४, १ "सामग्रीविशेषविरजेषिताखिलावरणमतीन्द्रिय
___माप्तवचनादाविर्भूतमर्यसंवेदनमागमः।" मशंपतो मुल्यं ।"..
-प्रमाणनयतत्त्वा०,४,१ -परीक्षामुख, २, ११ “शंकिनवृतिस्तु नास्ति सर्वशो वक्तस्वात् ।" । "सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरण
.. -परीक्षामुख,६, ३३ भवापे निखिलद्रव्यपर्यावसाचात्कारिस्वरूपं केवलज्ञानम्', "संदिग्धविपक्षवृत्तिको यथा विवादापनः पुरुषः
-प्रमाणनयतत्त्वा०, २,२४ सर्वज्ञो न भवति ।" "परोपमितरत् । प्रत्पलादिनिमित्तं स्मृतिप्रत्यभि
-प्रमाणनयतत्वा०, ६, ५७ शामतर्वानुमानागमभेदं । संस्कारोदबोधनिबन्धना ये कुछ थोड़ेसे नमूने हैं । लेखवृद्धिके भयसे तदित्याकारा स्मतिः।"
अधिक सूत्रोंको नहीं दिया जा रहा है। अधिक
जाननेके लिये पाठकोंको दोनों पंथोंको सामने "अस्पडं परो स्मरणप्रत्पमिज्ञानतकांनुमानागम- रखकर पढ़ना होगा। भेदतस्तत्पन्कार तत्र संस्कारप्रबोधसंभूतमनुभूतार्थवि तक्लिाकार संवेदनं स्मरणम् ।"
बीरसेवामंदिर, सरसावा, -प्रमाणनयतत्वा०,३,१
ता०१५-६-१९३९

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759