________________
२८६ .
अनेकान्त
[प्रथम श्रावण, वीर-निर्वाण सं० २४६५
: "तविश्वयात्मकं समारोपविरुद्धत्वादनुमानवत् ।" "साध्य व्यासं साधनं यत्र प्रदर्श्यते सोऽन्वयष्टान्तः।" -परीज्ञामुख, १,३
-परीक्षामुख, ३,४३ "तव्यवसायस्वभावं समारोपपरिपन्थित्वात् "यत्र साधनधर्मसत्तायांमवश्यं साध्यधर्मसत्ता प्रमाणत्वादा।"
प्रकाश्यते स साधर्म्यष्टान्तः।" -प्रमाणनयतत्त्वा०, १,६
-प्रमाणनय०, ३, ४२ "स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । अर्थ
"साध्याभावे साधनाभावो यन्त्रकथ्यते स व्यतिरेकस्येव सम्मुखवचा । घटमहमारममा वेधि।"
दृष्टान्तः ।" . -परीक्षामुख, १,६-७-८
-परीक्षामुख,३,४४ "स्वस्य व्यवसायः स्वाभिमुल्येन प्रकाशनं बायस्येव
यत्र तु सान्याभावे साधनस्यावश्यमभावः प्रदतदभिमुख्येन करिकलभकमहमारमना जानामीति ।" यते स वैधर्म्यष्टान्तः ।" -प्रमाणनयतत्त्वा०.१,१६
-प्रमाणनयतत्त्वा०, ३, ४४ "तद्वेधा । प्रत्यक्षेतरभेदात् ।"
- "अविरूद्धोपलब्धिविधौ षोडा ब्याप्यकार्यकारण - -परीक्षामुख, २,१२ पूर्वोत्तरसहचरभेदात् ।" "तद्धिभेदं प्रत्यक्षं च परो च।"
-परीक्षामुख, ३, ५४ -प्रमाणनयतत्वा०,२,
तबाऽविरूदोपलब्धिर्विधिसिद्धी षोढा । साध्येना"विशदं प्रत्यक्षम् । प्रतीत्यन्तराम्यवधानेन विशेष
विल्वानां व्याप्यकार्यकारणपर्वचरोसरचरसहचराणामुपबत्तपा वा प्रतिभासनं वैशयम्।"
लब्धिरिति।". -परीक्षामुख,२,३-४
-प्रमाणनयतत्त्वा०, ३, ६४-६५, , "स्पट प्रत्यक्षं । अनुमानाचाधिक्येन विशेषप्रका
"प्राप्तवचनादिनिवन्धनमर्थज्ञानमागमः।" शनं स्पष्टत्वम् ।" -प्रमाणनयतत्त्वा०, २, २-३
-परीक्षामुख, ४, १ "सामग्रीविशेषविरजेषिताखिलावरणमतीन्द्रिय
___माप्तवचनादाविर्भूतमर्यसंवेदनमागमः।" मशंपतो मुल्यं ।"..
-प्रमाणनयतत्त्वा०,४,१ -परीक्षामुख, २, ११ “शंकिनवृतिस्तु नास्ति सर्वशो वक्तस्वात् ।" । "सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरण
.. -परीक्षामुख,६, ३३ भवापे निखिलद्रव्यपर्यावसाचात्कारिस्वरूपं केवलज्ञानम्', "संदिग्धविपक्षवृत्तिको यथा विवादापनः पुरुषः
-प्रमाणनयतत्त्वा०, २,२४ सर्वज्ञो न भवति ।" "परोपमितरत् । प्रत्पलादिनिमित्तं स्मृतिप्रत्यभि
-प्रमाणनयतत्वा०, ६, ५७ शामतर्वानुमानागमभेदं । संस्कारोदबोधनिबन्धना ये कुछ थोड़ेसे नमूने हैं । लेखवृद्धिके भयसे तदित्याकारा स्मतिः।"
अधिक सूत्रोंको नहीं दिया जा रहा है। अधिक
जाननेके लिये पाठकोंको दोनों पंथोंको सामने "अस्पडं परो स्मरणप्रत्पमिज्ञानतकांनुमानागम- रखकर पढ़ना होगा। भेदतस्तत्पन्कार तत्र संस्कारप्रबोधसंभूतमनुभूतार्थवि तक्लिाकार संवेदनं स्मरणम् ।"
बीरसेवामंदिर, सरसावा, -प्रमाणनयतत्वा०,३,१
ता०१५-६-१९३९