SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ २८६ . अनेकान्त [प्रथम श्रावण, वीर-निर्वाण सं० २४६५ : "तविश्वयात्मकं समारोपविरुद्धत्वादनुमानवत् ।" "साध्य व्यासं साधनं यत्र प्रदर्श्यते सोऽन्वयष्टान्तः।" -परीज्ञामुख, १,३ -परीक्षामुख, ३,४३ "तव्यवसायस्वभावं समारोपपरिपन्थित्वात् "यत्र साधनधर्मसत्तायांमवश्यं साध्यधर्मसत्ता प्रमाणत्वादा।" प्रकाश्यते स साधर्म्यष्टान्तः।" -प्रमाणनयतत्त्वा०, १,६ -प्रमाणनय०, ३, ४२ "स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । अर्थ "साध्याभावे साधनाभावो यन्त्रकथ्यते स व्यतिरेकस्येव सम्मुखवचा । घटमहमारममा वेधि।" दृष्टान्तः ।" . -परीक्षामुख, १,६-७-८ -परीक्षामुख,३,४४ "स्वस्य व्यवसायः स्वाभिमुल्येन प्रकाशनं बायस्येव यत्र तु सान्याभावे साधनस्यावश्यमभावः प्रदतदभिमुख्येन करिकलभकमहमारमना जानामीति ।" यते स वैधर्म्यष्टान्तः ।" -प्रमाणनयतत्त्वा०.१,१६ -प्रमाणनयतत्त्वा०, ३, ४४ "तद्वेधा । प्रत्यक्षेतरभेदात् ।" - "अविरूद्धोपलब्धिविधौ षोडा ब्याप्यकार्यकारण - -परीक्षामुख, २,१२ पूर्वोत्तरसहचरभेदात् ।" "तद्धिभेदं प्रत्यक्षं च परो च।" -परीक्षामुख, ३, ५४ -प्रमाणनयतत्वा०,२, तबाऽविरूदोपलब्धिर्विधिसिद्धी षोढा । साध्येना"विशदं प्रत्यक्षम् । प्रतीत्यन्तराम्यवधानेन विशेष विल्वानां व्याप्यकार्यकारणपर्वचरोसरचरसहचराणामुपबत्तपा वा प्रतिभासनं वैशयम्।" लब्धिरिति।". -परीक्षामुख,२,३-४ -प्रमाणनयतत्त्वा०, ३, ६४-६५, , "स्पट प्रत्यक्षं । अनुमानाचाधिक्येन विशेषप्रका "प्राप्तवचनादिनिवन्धनमर्थज्ञानमागमः।" शनं स्पष्टत्वम् ।" -प्रमाणनयतत्त्वा०, २, २-३ -परीक्षामुख, ४, १ "सामग्रीविशेषविरजेषिताखिलावरणमतीन्द्रिय ___माप्तवचनादाविर्भूतमर्यसंवेदनमागमः।" मशंपतो मुल्यं ।".. -प्रमाणनयतत्त्वा०,४,१ -परीक्षामुख, २, ११ “शंकिनवृतिस्तु नास्ति सर्वशो वक्तस्वात् ।" । "सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरण .. -परीक्षामुख,६, ३३ भवापे निखिलद्रव्यपर्यावसाचात्कारिस्वरूपं केवलज्ञानम्', "संदिग्धविपक्षवृत्तिको यथा विवादापनः पुरुषः -प्रमाणनयतत्त्वा०, २,२४ सर्वज्ञो न भवति ।" "परोपमितरत् । प्रत्पलादिनिमित्तं स्मृतिप्रत्यभि -प्रमाणनयतत्वा०, ६, ५७ शामतर्वानुमानागमभेदं । संस्कारोदबोधनिबन्धना ये कुछ थोड़ेसे नमूने हैं । लेखवृद्धिके भयसे तदित्याकारा स्मतिः।" अधिक सूत्रोंको नहीं दिया जा रहा है। अधिक जाननेके लिये पाठकोंको दोनों पंथोंको सामने "अस्पडं परो स्मरणप्रत्पमिज्ञानतकांनुमानागम- रखकर पढ़ना होगा। भेदतस्तत्पन्कार तत्र संस्कारप्रबोधसंभूतमनुभूतार्थवि तक्लिाकार संवेदनं स्मरणम् ।" बीरसेवामंदिर, सरसावा, -प्रमाणनयतत्वा०,३,१ ता०१५-६-१९३९
SR No.538002
Book TitleAnekant 1938 Book 02 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1938
Total Pages759
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy