Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ // 31 // श्येति यावत् / एवं च पूर्वा अपर्वतिथिनाम्ना व्यपदेश्येति फलितोऽर्थः। एवं पर्वानन्तरपतिथेः क्षयवृद्धयोआगमो वित्सम्भव इति न्यायेन पूर्वतरापर्वतिथ्योर्हानिवृद्धी कार्ये इति / एतादृशे सत्यपि सिद्धान्ते पारम्पर्ये च सूर्योदय द्धारक- केचित्तपोगच्छीया विप्रतिपद्यन्तेऽधुना, यदुत-'संवच्छरचाउम्मासे पक्खियअट्ठाहियासु य तिहीसु / ताओ H सिद्धान्तः कृति पमाणं भणिया जाओ सरो उदयमेड // 1 // तिवचनात 'उदयमिजा तिही सा पमाणमियरी कीरमाणीए / सन्दोहे आणाभंगऽणवत्थामिच्छत्तविराहणं पायें // 1 // त्ति वचनाचोदयवतीनां सप्तम्यादीनामनुदयवदष्टम्यादिकरणं सम्पूर्णोदयवतीनामष्टम्यादित्वे सत्यपि सप्तम्यादित्वकरणं च न कथञ्चनापि घटाकोटीमाटीकते, तस्माद्यथोदयं.मेव तिथयः कार्या इति / ननु पर्वतिथीनां हानी वृद्धौ चोदयस्याभावे द्विर्भावे च सति तैः किं पर्वतिथेस्नुष्ठानं क्षेप्यं वर्धनीयं चेति ? / नो तथा, किन्तु: पूर्वतिथौ क्षीणपर्वतिथेरनुष्ठानं, परं व्यपदेशोऽपर्वतिथिसत्कनाम्नेव, द्विर्भावे चोभयमपि पर्वतिथिनाम्नैव व्यपदेश्यं; परं पर्वतिथिसत्कमनुष्ठानं तु द्वितीयोदयस्पर्शिन्यां / कार्यमितिचेत् , सप्तम्यादित्वमभ्युपगम्य किंनिमित्तकमुपवासादिकरणं तदा प्रथमोदयस्पर्शिन्यां चाष्टम्यादौ / तिथौ किं न तदष्टम्यादिनिमित्तता स्वीक्रियते कथं च पाडित्यातिरेकदर्शिनी व्याख्याकुशलतां परिहत्यानुदयेष्टम्यादिक्रियाया आइतिः, सति चाष्टम्यादेख्दये व्यवहारे चाष्टम्यादिक्रियाया आधदिने / अनादतिश्चेत्युभयं क्रियते स्वीक्रियते च एवमनुदये करणादाराधनाया अष्टम्यादिनिमित्तायाः सति चोदये। तदकरणात् स्ववचसैव ते जाता मिथ्यात्वादिदोषचतुष्टयवन्त. इति / नवस्ति तेषामाराधनायास्तथाविधाया आलम्बनं ?, 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे'त्युमास्वातिनाम्नाख्यातः प्रघोषः। सत्यं, विद्यते एष प्रघोषो मान्यश्च, परं तत्र पूर्वायाः पर्वत्वविधानमुत्तराया एव च पर्वतिथित्वविधानं समादिष्टं / विधान-H IR माराधनायास्तु तत्तद्विधिनियमयोरङ्गीकारेण व्यपदेशं तत्तत्तिथ्यादित्वेन कृत्वैव स्वीकारे च तथाविधे 'उदयं- - // 31 // Hi मी' त्यादि बाधितमेव तदा तवेति / 'ननु किं तर्हि 'ताओ'च्यादि 'उदयमी'त्यादि च वचो व्यर्थमेवेति ?:चेद्, / / P.P.AC.Gunratnasuri M.S. Jun 'Gun Aaradhak Trust

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105