Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोद्धारककृति-. सन्दोहे // 36 // चूर्णिकाराया, वक्तुं शक्या ह्यसदृशः / तथोक्तौ न च पञ्चाङ्ग्याः , प्रामाण्यं न च शासनम् // 51 // पाक्षिकं 10 तच्चतुर्दश्यां, प्रतिपक्षं श्रुतोदितम् / आषाढथाद्याश्चतुर्मास्य-श्चतुर्दशीषु सङ्गताः // 52 // नन्वेवं न्यूनतामेति, सांवत्सपाक्षिकत्रितयं यतः। चतुर्मासीप्रतिक्रान्ती, क्रियते नहि पाक्षिकम् // 53 // वर्षस्यान्तस्ततो वो न, चतु- रिकनिविंशतिरुद्भवेत् / पाक्षिकाणां त्रये न्यूने, तच्च सिद्धान्तबाधितम् // 54 // न तावत् पाक्षिकाण्याहुर्नियतानि INर्णयः / मुनीश्वराः। तत एवाधिके मासे, पाक्षिकद्वयमेधते // 55 // चतुर्मासी यतो वृद्धौ, मासो न परिवर्तते। / / / ततो नियता विज्ञेया माभिराषाढमुख्यकैः // 56 // ससक्रान्तिको यदाषाढस्तस्य शुक्ला चतुर्दशी। यदा तदा / चतुर्मासी, तदीयामाहुः कोविदाः // 57 // अत एवागमे प्रोक्त-मभिवर्धितवत्सरे। अवस्थानादि विंशत्या, दिनानां / तु व्यतिक्रमे // 58 // चन्द्रेषु त्रिषु यस्मात् स्याद् , वर्षा श्रावणगाऽऽदिमा। अभिवर्धितवर्षे तु, भवेदाक् / ततस्तथा // 59 // अंत एवान्यथाकारे, तत्र, षटकायगोचराम् / विराधनां जगौ गीत-यशाः शास्त्रे प्रपञ्चत: // 60 // अन्यथा तत्र सम्यक्त्व-ज्ञानादिहतीर्वदेत् / संवत्सरप्रतिक्रान्तियंत आचारपश्चके // 61 // अत एव / जिनाचार, आश्रितः कल्प आगमे / यतोत्राख्यायते वीर-मादितस्तत्परम्परा // 62 // न च तीर्थेश्वराः कल्पा-तीताश्च कः प्रतिक्रमः / आराध्याभावतस्तेषां, का कथा वार्षिके तदा // 63 // यथा वर्षास्ववस्थानं, तेषां नियतमाश्रितं / तथाज्येषामपीष्टं तत् , सूरीणां कल्पवाङ्मये // 64 // हेतुपृच्छा कृता तत्र, यदा तत्राप्युदाहरत् / गृहस्थैः स्वगृहं स्वार्थसंस्कृतं स्याद्यथा तथा // 65 // न च सांवत्सरे हेतुः, स्यात् प्रतिक्रमणे सकः। तथा च वर्षावस्थान-ज्ञापकं तद्वचो मतं // 66 // अत एव च तुर्येङ्गे, वर्षावस्थानमाश्रितं / निश्रीकृत्य जिनं वीरं, सविंशे मासि सङ्गतम् // 67 // शेषेषु सप्ततौ तत्र, दिनानां पर्व वर्णितम् / वार्षिकं पर्व H यन्न स्याजिनानां कल्पितामृते // 68 // किश्च स्थानाङ्गस्त्रेऽपि, पञ्चमेऽध्ययने जगौ। गणभृताचमाश्रि- // 36 / / त्या-भयदेवसूरीश्वरः // 69 // न विहारो मुनीनां स्याद्युक्तः प्रथमप्रावृषि / परं स सापवादोऽस्ति, नापवादस्तु / / P.P. Ac, Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105