Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 84
________________ . आगमो | दिषु ? // 20 // चतुर्विंशतिसत्ताको, नाभन्यो नामनुष्यकः (समस्तखः)। ततोऽनन्तानुबन्धिनां, शमः सम्य- शमनिर्णयः द्वारककृति क्त्वहेतुकः // 21 // एतावता न सम्यक्त्व-हेतुता शमभावने / सम्यक्त्वप्राप्तये यस्मात् , करणत्रितयं मतम् / सन्दोहे // 22 // चारित्रमोहनीयस्यैते, भेदाश्चेत् तदपागमे / किं चारित्रं भवेत् साक्षाद् , न चेदपगमात् किमु ? // 23 // H सर्वशास्त्रेषु सप्तानां, क्षयादेः क्षायिकादिकं / सम्यक्त्वं सम्मतं तच्च, विरुध्येत कथं नहि ? // 24 // आद्यादिषु गुणस्थानेष्वव्रतं न भवेद् ध्रुवं / पाते एवौपशमिकादास्वादस्तत्र कारणम् // 25 / / नापरं तेभ्य इत्यत्र, शम एषां तु लिङ्गता // पक्षादिनियमश्चन, कषायाणां मतो भवेत् / पाक्षिकादिप्रतिक्रान्ति-नियमोऽपि वृथा भवेत् // 26 // lil तत्तत्कषायगे चित्ते, भवेत्तेषां तथा गतिः। सदृशामत एवास्ति, नानुबद्धाऽशुभा मतिः॥२७॥ कार्मग्रन्थिकसूरीणां. IN Kal मते सैद्धान्तिकेऽपि च / घातकाः सदृशोऽनन्ता-नुबन्धिन उदीरिताः // 28 // तदेषां शमनं सग्-भावस्य H गमकं भवेत् / चेत्तदा न विरोधोऽस्ति, प्राप्तिरस्यास्तदुच्छिदः // 29 // प्रीतिस्तत्त्वेषु शान्त्यैषां, प्रतीतिस्तत्त्वगा | पुनः। मिथ्यात्वादिशमाञ्चेत्स्यात् स्याद् दृक् चारित्रमोहमिद् // 30 // गुणौ वैराग्यसंवेगौ, सम्यक्त्वस्य सहानुगौ। किं न चारित्ररूपे स्तोऽविवक्षाऽसज्ञिचित्तवत् // 31 // विज्ञा अन्ये त्वाहुरत्र, शुश्रूषा धर्मरागिता / वैयावृत्त्यं गुरौ देवे, श्रावकत्वनिबन्धनम् // 32 // केचित्तु कोविदा आहु-चैतृष्ण्यं विषये पुनः, न दृग्मोहोऽरुचिधर्म, क्रोधकण्डूश्च सदृशः // 33 // परे दाक्षिण्यमौदार्य, पापकुत्साऽमला मतिः / लोकप्रियत्वमेतानि, लिङ्गान्याहुविचक्षणाः॥३४॥ एवं सम्यक्त्वलिङ्गेषु. दृष्ट्वा चित्रमतानि न / व्यामोहो विदुषा कार्यो, यतः सर्वाणि सन्मतेः // 35 // यतः II सम्यग्दृशां देवे, गुरौ धर्मे च न क्वचिद् / क्रोधादेः सम्भवस्तेन, शमो लक्षणमुच्यते // .36 // सामान्यमतिजीवानात्मेतत्स्यादनपं यदि / तदाऽमीषां तु सम्यक्त्वं, यथाई लक्ष्यते बुधैः // 37 // गीतार्था यतयो में I तु, धर्मशास्त्रतरूपका / तेषामनाग्रहो लिङ्गे, नान्तरा तत्सुदृष्टिता // 38 // क्रियाभेदेऽपि नैतेषां, कदाग्रह Ac. Gunratnasuri M.S. . Jun Gun Aaradhak Trus

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105