Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो. द्वारककृतिमहनमभवे नेच्छसि किमु ? // 6 // विना श्रौती वाणी प्रतिगृहममत्राम्बुजघनं, समाकर्षन वेषं श्रुतशतविरुद्धं / जिनवरनिविशसि। गुदादेर्मोकेनाशुचिमपनयनार्त्तवदिनान, पवित्रानाख्यंस्त्वं किमु न भविता म्लेच्छसदृशः? सन्दोहे // 7 // समुत्तीर्ण श्रौतात् पथ उदितमिथ्यात्वगरलं, समाशास्तुं प्रीत्या जिनवचनलुम्पाकयमिनं / इदं सजियो नुतिः क्तं विपुलमतिना पुण्यविमल-सुविज्ञप्तेनालं. भवभयहृदानन्दगणिना ? // 8 // इतिप्रतिमाष्टकम् / जिनवरनुतिः (34) भगवन्नपूर्ववस्तूनि, तानि यानि स्मराम्यहं / त्वां स्तुवेऽतः परो हर्षोऽन्येषां मे स्तवनात्तव (था) // 1 // तव H भाग्यभराक्रान्तं, तथाभव्यत्वमादितः। कृतं न यत्वयाऽन्यैश्च, त्वय्यपूर्वमजायत // 2 // ततो जिनभवे शत्रैः, A पुरुषोत्तमता तव / स्तुताऽऽदौ येन सा मूलं, तवैश्वर्यस्य नापरम् // 3 // न तत्त्वयाऽन्यतो लब्धं, तदर्थं न च ते / / क्रिया। तव स्वभाव एवायं, नैवान्येषां तु जन्मिनाम् // 4 // भ्रान्त्वाऽऽवर्तान् स्वयं सद्ग, जातो गुरुनिमित्ततः। ISI अतः शकैः स्वयंबुद्ध-तयाऽस्तावि च्युतिक्षणे // 5 // अन्येषामिव भगवंस्ते, सदृष्टिगुरुयोगतः। गौणस्तत्र गुरुर्येन, तस्यास्त्वं जिनराड् यतः॥६॥ अतस्त्वङ्गीयसे स्वामिनादौ बोधे हरिव्रजे। स्वयम्बुद्धतया नैवं,परेषां सोऽभिजायते / // 7 // आदौ क्रमेण वा तेऽभूत् , वरखोधिः स्वभावतः / यत्तदा ते गुरुन स्यानियमाद्वरबोधिमान् // 8 // आश्चर्य जिना ते बोधौ, वरे यत् स्वयमुद्धृतिम् / अप्राप्तोपि परान् जीवान-भवाब्धेरुद्दिधीर्षीसि // 9 // यथा यानाधिपो A यान-मारूढान् पारयत्यलं / स्वपारं तु न चैच्छत्सः, स हि तस्यानुषङ्गिकः // 10 // तथा भन्यान् समस्तांस्त्वं, HI // // | निनीधुर्मोक्षमव्ययं / स्वस्य मोक्षमनीप्सुः सन् , विदधासि प्रसङ्गतः // 11 // युग्मम् // असम्भवीदं ते वस्तु, Jun Gun Aaradhak Trus ! I P.AC.Gunratnasuri M.S.

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105