Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 102
________________ आगमो. द्वारककृति सन्दोहे 93 // देवतास्तुतिनिर्णयः (37) देवतास्तुतिकश्चिदाहात्र सूरीणां, प्रातिकूल्यं चिकीर्नरः। किं नतिं तनुथाऽऽचार्याः!, सुराणां चैत्यवन्दने ? // 1 // देवा निर्णयः अविरता ययं. विरता सर्वपापतः / मुनयोऽपि तथा श्राद्धाः, श्राद्धयश्चांशाद व्रतोद्यताः ॥२॥हीनेषु न गणाय स्याद्, नतिः स्यादोषवृद्धये / अन्यथा दोषयुक्ताः किं, त्यज्यन्तेऽपरदेवताः 1 // 3 // असदेतद्यतो वैया-वृत्त्यादिकारिणः सुरान् / शासनस्य स्मरन्तो न, दोषलेशं समीयति // 4 // ना दिनुतिवत्तत्र, वन्दनेत्यादि कथ्यते / प्राक् सूत्रे नैव चोत्सर्गे, कथं ब्रूषे वितथ्यकम् ? // 5 // त्वं च सर्वाः स्तुतीर्दैवी-नतियुक्ताः / किमीक्षसे ? / येन सर्व श्रुतं त्यक्त्वा, त्यजस्यमरसंस्तुतिम् // 6 // नमोऽव्ययं तु प्रकटं, ख्यात्युत्कर्ष / सुरावधिम् / का हानिस्तत्र यद्देवाः, सन्ति शासनसेवकाः // 8 // शय्यम्भवा जगुस्तस्माद् , देवा धर्मवतो / नरान् / नमस्यन्तीति प्रकटं, बुद्ध्वा मार्गमनुव्रज // 9 // जिनेन्द्राणां समस्तानां, कल्याणकमहोत्सवान् / देशनाभुवमेकोनविशति हयतिशायिनां // 10 // उत्कर्षमेवं देवानां, विदन् को न नतिक्रियाम् / उचितां: ASI शुद्धधीः कुर्यात, सम्यग्लाभविधित्सया // 11 // जिनोऽपि देशनारम्भे, त्रयोदशगुणस्थितः। सङ्घ किं तीर्थशब्देन, नमत्यर्वाग्गुणस्थितम् ? // 12 // तीव्रधर्मानुरागेण, रक्तोऽयमिति कोणिकं / कथं शशंस भगवान्, कामदेवादिकं च किम् ? // 13 // अधोगुणस्थितस्यापि, गुणः स्तुत्यो न किं भवेत् ? / श्रेणिकादेर्न किं स्ताव्यं, सम्यक्त्वं क्षायिकं पुनः१ // 14 // गणाधीशा न किं मरीन, वाचकान साधुसञ्चयान् / परमेष्ठिस्तुतौ // 93 // नित्यं, स्तुवन्तीद्धगुणा अपि 1 // 15 // सर्वज्ञा अपि नत्वा किं, गणिनः पृष्ठतो भुवि / न निषीदन्ति INI P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak T ?

Loading...

Page Navigation
1 ... 100 101 102 103 104 105