Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 103
________________ बागमो. IN द्धारककृतिसन्दोहे समव-सरणे ? हृदि चिन्तय // 16 // मार्गस्थोऽधःस्थितः स्तुत्यो, न मार्गाद् बहिरास्थितः। अत एव सुरा मिथ्या-दृशस्त्यज़्यन्त आहेतैः // 17 // हीनोऽपि मुनिमार्गेण, शासनस्य प्रभावनां / कुर्वन् सत्यं ब्रुवन् देवतास्तुतिशस्तो-ऽनेकशः शास्त्रकारिभिः // 18 // गुणैः समोऽधिको वाऽपि, यदा नैवापरो मुनिः। सहभावी H निर्णयः भवेत्साधो-स्तदा तैरपि सङ्गतिः // 19 // देशनाभुवि देवीनां, पृष्ठतोऽस्थुः किमार्यिकाः ? / श्राद्धश्राद्धी- | व्रजाग्रे च, किं सुराः कल्पसंस्थिताः ? // 20 // गुणस्तुतेस्तु देवानां, करणारोधिराप्यते / निषेधात्किं न तस्यास्ते, बोधेः प्रत्यूहकारिता ? // 21 // निषेधयंश्च देवानां, स्तुतिं किं त्वं न शास्त्रतः। प्रत्यनीको भवेऽमुत्र, भविता बोधितोज्झित:१ // 22 // वलिं पूर्व सुरा भूमौ, देशनाया न कि ललुः / नरेभ्यस्तर्हि किं नैते, नरेभ्यः श्रेष्ठतायुताः 1 // 23 // चक्रुः प्राक् साम्प्रतं तीर्थो-दयं कुर्वन्ति भाविनि / करिष्यन्ति सुरास्तत्किं, कृतज्ञः तत्स्तुति त्यजेत् // 24 // सुदृग्देवस्तुतिं श्राद्धाः, कुर्वन्तस्ते न सम्मताः। अन्यदेवार्चकाः केऽपि, मतास्ते मतमध्यगाः // 25 // अपराद्धं तव श्राद्ध-वर्गस्य च सुदृक्सुरैः। सन्तोषमापिता यूयं, नूनमन्यमतामरैः ? // 26 // अन्यदा देवनुत्या चेन्मिथ्यात्वं न तदा किमु / प्रतिष्ठादिविधौ ? यूयं, तत्र तत्र रता यतः // 27 // परः शतानि शास्त्राणां, वचनानि सुरस्तुतेः / ज्ञापकानि विधातृणि, न कि बुद्धया समीक्षसे ? // 28 // 'असहिजेत्यादिसूत्र-मन्यथाकारमाग्रही। माकार्षीः शासनात्कम्नं मनस्ते नैव कुर्वते // 29 // न तदीयसहायेन, मार्गोऽसौ साध्यते परं / जिनेशाधनि वृत्तानां, विघ्नन्दापहाः सुराः // 30 // सहायास्तु श्रुते मोक्ता, मुनीनामपि संयमे / नृपाद्या अपि तत्किं न, हीनोऽपि स्यात् सहायकृत् 1 // 31 // इत्थं शास्त्रवचः सयुक्तिकमलं नेत्रे निमील्याचिरं, धृत्वा हृत्कमले निराग्रहमतिर्भूत्वा तनु प्रत्यहम् / सुदृगदेवनुतिं सदादरवतीं प्रेत्याय्यबोधिप्रदां, चैत्यानां नमने शिवामरनरानन्दाय प्रोत्साहितः // 32 // इति देवतास्तुतिनिर्णयः॥ Pic. Gunratnasuri M.S. // 94 Jun Gun Aaradhak Trust iti v e.in... dadi.............. . .......... .....

Loading...

Page Navigation
1 ... 101 102 103 104 105