Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 101
________________ आगमोद्धारककृतिसन्दोहे // 92 // सरिभिः श्रीजीवाभिगमप्रज्ञापनावृत्योः संहननमाश्रित्य स्पष्टं सूत्रिता। 'अट्ठमीचउद्दसीसु प्रभावइदेवी मत्तिराएण | सयमेव राओ णट्टोवहारं करेई', त्ति दृष्ट्वापि निशीथोल्लेखं कः खलु न श्रद्दध्याच्छाद्धो रात्रावपि जिनमन्दिरे रात्रिचैत्यललनानां निःसंशयं प्रवेश ? / किञ्च-तावय दिवसावसाणे सूरो अत्थं समल्लीणो // 1 // णयरीए मज्झयारे I गमनम् दिट्ठ चिय जिणहरं मणभिरामं / हरिसिय रोमंचइया तत्थ पविट्ठा परमतुट्ठा // 2 // थोऊण अचिऊण य जिणपडिमाओ परेण भावेण / इति विमलाचार्यकृतपद्मचरित्रे प्राचीनतरमेनं पाठं दृष्ट्वापि खरः शर्करामिव मक्षिका चन्दनमिव च खरतरमोहमदिरामत्ता जिनालयप्रवेशं वैष्गवमन्दिरमिव नियतदर्शनपूजायोग्यमिति मन्वानाः सर्वकालदर्शनपूजायोग्यं जिनमन्दिरंन श्रद्दधते। 'तत्थेव जिणहरे ते रत्तिं गमिऊण अरुणवेलाए'।त्ति। एवं ज्ञात्वाऽपि सिद्धान्तचरित्रयुक्तिभिः सिद्धं रात्रौ चैत्यं गत्वा वन्दनं सपूज कः खल्वागमानुसारिमतिकः खरवचनानां खरतराणां जिनदत्तोपझं रात्रौ चैत्यगमननिषेधरूपं कर्णकटु भवव्रततिवृद्धि वारिदायमानं श्रोतुमप्युत्सहेत ? / ननु साध्वालये रात्रौ गम्यते स्थीयते च न वेति ?, गम्यते स्थीयते च, साधुसमीपे सामायिकावश्यकपौषधक्रियाणां समादरोक्तरिति चेत् / चैत्यगृहेऽपि ता उक्ता एव / ननु तत्राशातनाप्रसङ्ग इतिचेत् / सत्यं, वर्जने विधिः। 'दुभिगंधमलस्सावी तणूरप्पेसऽण्हाणि' तिवचनात स्पष्टो निषेधः अवस्थानस्य चेत् / सत्यं, साधव एवंविधा, न गृहिणः, ते च नैव तथा, प्रत्युत निश्रितचैत्यसमवसरणविध्युक्तिप्रतिपादकः सिद्धान्तः। किंचाधिवासनादिष्ववनामनार्थमनेकसधवनारीणां निशायामागमनं श्रीहरिभद्रसूर्यादिभिरुक्तं / भवताऽपि तत्कार्यत एव // इति रात्रिचैत्यगमनम् // NOR // 92 // I I.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105