Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 99
________________ नागमो केनापि तनिषिद्धं, प्रत्युत मूलानुयोगरूपायां वसुदेव हिण्ड्यां बहुशः पूजाप्रदीपारात्रिकादिविधान प्रतिपादितं / म रात्रिचत्यभगवतां श्रीमदर्हतामभिषेकस्तु जन्ममहे रात्रावेव भवति / ननु च श्रीमति महानिशीथे श्रावकाणामभिग्रहे II द्वारककृति- प्रतिपादितमेवं-'तत्थ तुमे पुव्वण्हे पाणंपि न चेव ताव पायव्यं / नो जाव चेइयाई साहवि अवंदिआ विहिणा // ISI गमनम् सन्दोहे मज्झण्हे पुणरवि वंदिऊण निअमेण कपए भुत्तुं। अवरण्हे पुणरवि वंदिऊण निअमेण सुअणंति // , IA एप पाठः स्पष्टतया ज्ञापयति यद्त - शयनकालो जायेत श्रावकाणां यावत्तावत्कालं जिनचैत्याना मुद्धाटत्वं श्रावकश्राविकाणां जिनवन्दनादि चानिवार्यसेव / आरेकतेच खरतरसन्तानीयो यदुत-'अजाण सावियाण अकालचारित्तदोसभावाओ / ओसरणंमि न गमणं दिवसतिजामे णिसि कहं ता' ? // 1 // इतिशास्त्रवचनात् स्पष्ट एव श्राविकाणां जिनचैत्यगमननिषेध इति चेद् / नैषा गाथा पूर्वाचार्यग्रन्थीया, किन्तु खाद्यैरेव स्वमतततये तता / किञ्च-भगवतां श्रीमतामहतां प्रथमचस्मप्रहरयोर्देशनाप्रत्तिरागमप्रसिद्धाप्यनेन | साध्वीश्राविकारूपद्विविधसङ्घगमनेनावरुध्यते / किञ्च- स्वविमानेन सूर्यचन्द्रमसोः कौशाम्ब्यां श्रीमतो भगवतो महावीरस्य वन्दनार्थं यदाऽऽगमनं जातं तदा नक्तकाले मृगाक्तीचन्द्रनवालयोरागमनादिजातो वृत्तान्तोऽप्यपलप्यते अनया गाथया। भगवन्तोऽभयदेवसूरयोऽप्याहुः पश्चाशकष्टत्तौ- अभिग्रहः-चैत्यवन्दमकृत्वा मया / न भोक्तव्यं न वा स्वप्तव्य'मिति / सिद्धमनेनापि रात्रिशयनकालं चैत्यानां वन्दनं श्रावकश्राविकावर्गस्य, न च चैत्यप्रवेशेन विना भावि तदिति / 'सूरत्थमणे तित्थयरो धम्मं कहेउमुडिओ थेरी गय'त्ति श्रीआवश्यकादिपाठोऽपि श्रीमदर्हता चतुर्थप्रहरे द्वादशानां पर्षदामग्ने धर्मदेशना, तत्र रूयागमश्चेति सष्ठं ध्वनयति / किञ्चन // 9 // चैषा गाथा खरतरसन्तानीयग्रन्थेभ्योऽन्यत्र क्यापि ग्रन्थे, न च तद्भागो भावार्थों कोपलभ्यतेऽस्याः। खर iDPP.AC.Gunrainasuri M.S. Jun Gun Aaradhak True ......

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105