Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ द्वारककृति रात्रिचैत्य भागमो तरसन्तानीयाश्च श्रीउमास्वातिवाचकश्रीहरिभद्रमुरिप्रभृतिकर्तृकत्वेनाचारवल्लभतरङ्गिणीप्रभृतिकल्पितनाम्ना / कल्पितगाथानां सामाचारीशतकादिषुल्लेखानैव ग्रन्थमाथा कल्पनाशिल्परहिता इति स्वमेऽपि सज्जनाः प्रतीसन्दोहे यन्ते / श्रीअभयदेवसूरिसन्तानीयश्रीगुणचन्द्रसरिकृतश्रीमहावीरचारित्रस्य प्रशस्तौ ‘सुविहिये त्यस्य स्थाने // 91 // ID खरयस्येित्ति परावर्तकरणात् पाठपरावृत्तिकुशलास्ते। आदर्शवैष वनपदीयराजकीयपुस्तकालये तथा परावर्तितपाठसाक्षिको नेतुं दृष्टिपथं सज्जनानां सुगम एव / प्रतिवेयं जेसलमेरुख़स्तरमाचीनभाण्डागारसत्का / विल्हनविकृतगुर्वावस्यां च 'सरवरवरलद्धे'त्येवंविनं. पाठं परावृत्त्याप्रस्तुतस्यानधिकृतस्य 'खस्यरबरलद्धेति- परावृत्तेः पाठपरावृत्तिपटुताप्रवीशा एते खरतराः। श्रीअर्थदीपिकावीतरागस्तोत्रवृत्तिप्रभृतिषु श्रीअभयदेवसूरीणामुपद्रे खस्तरेशति शब्दस्य नूत्नस्य करणात् सप्तदशशतीयशटितसत्यव्रतजिन| चन्द्रेणारोहितानां (तेषु) प्रत्ततरग्रन्थेषु कल्पितपरम्पराद्यालेखाङ्कितपुष्पिकादिदर्शनाच पाठप्रक्षेपप्रयत्नपटिष्ठाः | खरतरा इति कः खलु न मतुले 1 माध्यस्थमा दृशश दर्शक इति / किञ्च-श्रीवसुदेवहिण्डयां प्रियदर्शनालम्भेऽधिकृते / सीमणापर्वते हीमन्ताधराभिधाते नगे श्रीवासुदेवादिभिर्निशायामेव श्रीजिनमतिमानां पुस्तः प्रदीपादिपूजा विहितेति स्पष्टं दर्शनात् + सकाः सूनोत्तीर्ण श्रोतुमुत्सहेत ? / श्रीभाचारोपदेशे तु स्पष्टमादिष्टं. दैव सिक| प्रतिक्रमणगुरुविश्रामणाद्यनन्तरं शयतार्थ.स्वगृहगमनावसरे यत्-'ग्रामचैत्यं ततो पाया दिति / कतिचिदर्वाग्भाविनः D सुनिहितास्तदनुकुर्वन्त्यर्थापत्त्याऽशतश्च तत्तेषां सूक्ष्मेक्षिकाराहित्यं मुग्धजनप्रियत्नापेक्षा वा द्योतयति, न ) bl त्वेतादृशेस प्रत्नप्रस्थप्रतिपादितानां मुलिहितोपदेशानां व्यवच्छेदः अकर्तव्यता वाऽऽसादयेत् सिद्धि, बाधां | वानिध्यात्तत्तत्सुविहिनोदितीनामिति। खरतरसन्तानीयमान्यानां जिनवालभानामुल्सुनाममन्दितता श्रीमलयगिरि Jun Gun Aaradhak Trust गमनम् लाट ANI Ac. Gunratnasuri M.S.

Page Navigation
1 ... 98 99 100 101 102 103 104 105