Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 98
________________ रात्रिचैत्यगमनम् भागमो द्वारककृतिसन्दोहे जिनेश्वरे नाङ्गनया क्रियेत, स्पर्शस्तथा कि जिनविम्बवृन्दे ? / भक्त्यर्थमत्रोद्यमनं विशेषात् , पार्श्वे स्थिति तद्विबुधास्त्यजन्ति // 23 // धर्माभिधानो श्रमणो यथेच्छं, जगाद यद्देवगृहान्तराः। उत्सर्पणादि क्रियते न तत्कं, चैत्यस्वमेतन्न विदां विधेयम् // 24 // जिनेन्द्रचैत्यान्तरुपासकानां, वाचंयमानां च निषि- A द्धमेव / स्वकार्यमुग्राघनिबन्धनत्वाद्विहाय चैत्याऽऽकृतिकार्यमग्र्यम् // 25 // किश्चाऽऽयमेनं जिनराजविम्ब- IN पूजार्थमार्याः कथयन्ति शास्त्रे / उत्सर्पणायाः स्वमुशन्ति श्राद्ध-विधौ गणेशा जिनद्रव्यमेव // 26 // तदन्य- K थाकारकृतौ कथं न, देवायनाशो ? न ततश्च दुर्गतिः। भवेद्दरन्ता किमु ? तत्समग्रैधर्मो मुनीशैरखिलैर्निरस्तः // 27 // तेनोदितं यज्जिनराजमूर्ते-रुत्सर्पणेन क्रियतेऽर्चनादि / साधारणं तद् द्रविणं समेषु, श्राद्धानगारादिषु तन्नियोज्यम् // 28 // एवं वदन् सोऽखिलसाधुवृन्दै-जैनाध्वनो द्राग् विहितो बहिस्तात् / स आलजालं बहु लप्सवांश्च, निन्दामवापाखिललोकमध्ये // 29 // आदौ जगौ सोन न वाङ्मयोक्तं, समाहितेऽस्मिन् परथा व्यलापीत् / आरात्रिकादौ न विधेयमेतत् , शास्त्रेण तत्रापि निदेशितेऽवाक् // 30 // यथा पराधीनमतियदृच्छा-माश्रित्य जल्पेनहि सत्यसीम्ना। तथाच यः कश्चिदुवाच चैत्य-निवासिभिव्यमिदं प्रवृत्तम् // 31 // तथाच तद्यद्धरिभद्रमुख्यैः, संवेगिधुपैंजिनचैत्यहेतोः / प्रोक्तं जिनस्वं तु विवर्धनीय-मिति प्रबुदैः श्रुतमर्चनीयम् // 32 // इत्थं तत्त्वावगमविधिनाऽऽस्थेयमाप्तोक्तमात्मन् !, चेत् स्वम्मार्गे नयितुमभिलापोऽस्ति / स्वस्याधभीतेः। नह्यन्धानां भवति सुखकृद्यानमाश्रित्य दुर्ग, तत्सूत्रोक्तं मुनिगण ! सदा मन्यतामुच्यतां / च // 32 // इति देवद्रव्यद्वात्रिंशिका // रात्रिचैत्यगमनम् (36) , ननु जाते सूर्यास्ते चैत्यालये देवान वन्दितुं कल्पते नवेति ? चेत् / विहाय खरतरोत्पत्तिकालं न INIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105