Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 93
________________ प्रतिमा एकम् 20D गुणगणेक्षया // 59 // यथादानं यथापात्रं, "फलत्यत्यन्तसम्पदः। अशनादेरजीवस्य, गुणभृत्पात्रकाशिणाम् आगमो // 60 // यथाद्रव्यं यथा श्राद्ध-गणस्य फलसम्भवः / अजीवस्य गुणाङ्गत्वमाश्रित्यायं न चान्यथा // 61 // द्वारककृति-8] इति प्रतिमापूजासिद्धिः अपूर्णा // सन्दोहे प्रतिमाष्टकम् (33) // 84 // विकारं स्त्रीचित्रात् पुनरघभयं नारकगता-कृतेः पापं चाङ्गोद्भवमललुलायाहतिभवं / जिनेन्द्रैः सदृक्षाः समवसरणेऽर्चाः सुरकृताः, नतिं ब्राह्मयाः शास्त्रे सुदृगभिसमीक्ष्याश्रयंकृतिम् // 1 // कुमारः श्रीआर्दोऽधिगत उदयं बिम्बकलनात्, तथा विगै शय्यम्भव उदयमागात् किमु न हकू / न नेमुश्चैत्यानि प्रवचनधरा अत्र मुनयः, न देवैद्रौपद्यार्चनमघभिदेऽकारि किमु वा ? // 2 // उपाङ्गे आये कि सकलनगराख्याननिगमे (कषे) बहून्याख्यच्चैत्यान्यनघमतिकस्तत्पतिपुरं / न बुद्धया शेषं किं विदसि भुवनं चैत्यनिभृतं, न चास्तिक्यं धृत्वा भवति सुजनो वक्तृविमुखः // 3 // यदारम्भं ब्रूते जिनपतिसमार्चासु न तदा, स्वयं दानं यानाभिसरणनमस्योपवसनं / सुवर्षायां श्राद्धैः कृतमनुमतिं किं नयसि भोः, शुभो भावश्चेत्तेऽवनमभिसरस्यत्र नहि किम् ? // 4 // न निष्क्रान्तौ मृत्यौ विविधविधिना सत्कृतिकृती, वधो जीवानां किं भवगतिविधिश्चेत्किमु कृतः ? / मुनि निश्चित्यैतत्क्षणमभिनयन् सर्वविरतिं (०प क्षण उदयवान् सर्वविरतं) श्रुताल्लाभश्चत्ते किमु जिनवरार्चासु न मतः 1 // 6 // वितन्वन् सामायं वदसि च भदन्तेतिवचनं, मृषेदं / किं ते न किमु गुरुपदस्पर्शनवचः / नमस्यायां सूरेवितरणमवग्राहविषयं, स्वयं वाञ्छन् विद्वन् | ~ ~ // 8 // IDP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Tu KI

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105