Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ शमनिर्णयः // 73 // आगमी TH मन्यच्च, प्रान्त्ये दुष्प्रसभेऽपि किम् // 12 // नासौ यदमितायुष्को, न चानन्तरजन्मनि / शिवभाक् , क्षायिकं / द्वारककृति चास्य, सम्यक्त्वमुपवर्ण्यते // 13 // श्रीप्रभस्यापि गणिनो, निशीथे महति श्रुते / दुष्षमामध्यमे भागे, सम्यसन्दोहे क्त्वं क्षायिकं मतम् // 14 // सत्यं त्रयो नैकजन्म-भाविमोक्षाः परं त्वमी / दधतेऽव्याहतं शुद्ध, दर्शनं क्षायिका | मताः // 16 // क्षायोपशमिके शुद्ध, व्यपदेशः कृतो भवेत् / क्षायिकस्यान्यथा किं नु, भवादिव्यत्ययो भवेत् ? / // 16 // विनान्त्यजन्म सङख्याब्दायुष्कस्तजन्म चान्तरा। सार्वदिष्ट विनाऽन्यस्मिन्न चस्यात्क्षायिकाकः॥१७॥ किं च कृष्णेन रामाय, प्रेतेनापि रिपोः शुचे। दर्शयित्वा निजां मूर्ति, सृष्टिकृत्त्वादि चोदितम् // 18 // रामोपि तच्चकाराशु, भ्रातृस्नेहवशंवदः / स्नेहः सन्मार्गपाथोऽर्को, मिथ्यात्वाम्बुधिचन्द्रमाः॥१९॥ कार्मग्रन्थिकसूरीणां, तथा सिद्धान्तदेशिनां / आचार्याणां मतं नात्र भवादिनियमे पृथक् // 20 // तदेषा मतिरस्माकं, क्षायोपशमदर्शने / शुद्धे, श्रुतधरैन्यस्त, आरोपः क्षायिकस्य तु // 21 // अन्यस्त्वितरथा ख्यातं, मान्यं सत्यान्वितं मम / अत्रार्थेऽतीन्द्रिये यन्न, प्रमाणं मुग्धकल्पना // 22 // श्रोतृणां मा विपर्यासः, शङ्कया भूजिनागमे / परस्परविरुद्धार्थ-माकर्ण्य मतिमोहतः // 23 // ततो मनीषयाऽस्माभिः, शास्त्रीयोक्तिदृढीकृता / अन्यथा वस्तुतत्वं चेन् , मिथ्यादुष्कृतमस्तु नः // 24 // सर्वे सम्यक्त्ववन्तः स्युः, श्रोतारः श्रीजिनागमे / याचनां प्रविधायेति, विरमे श्लोकदृम्भणात् // 25 // इत्यं क्षायिकदर्शनाप्तिरितरग्रन्थो- A दिता केशवा-येषु प्राप न सङ्गतिं न च विधिस्तत्रौचितीमञ्चति / सम्यक्त्वस्य तथाविधस्य गदितः शास्त्रोचयेऽतस्त्विमं, कृत्वा ग्रन्थमणुं समाधिविधये याचेऽमृतानन्दिताम् // 26 // इति क्षायिकभवसङ्ख्याविचारः॥ . शमनिर्णयः (29) नत्वा वीरं जगद्वन्धं, मोक्षमार्गस्य देशकं / शमस्वरूपशङ्काया, निर्णयं वच्मि वाङ्मयात् // 1 // चारि // 73 // DIAC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105