Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 72
________________ आगमी द्धारककृति सन्दोहे // 63 // जाताः / न च वाच्यमाश्चर्यमिदं यद्-द्वितीयशताब्दीजाताः षष्ठशताब्दीजातानामितिहोल्लेखका इति / न च KI श्रुतकेवलित्वेनातीन्द्रियार्थद्रष्टुत्वान्नासम्भवीदमिति. यतो नियुक्तिषु पाश्चात्यश्रुतधराणां स्वस्य श्रीभद्रबाहोरपि 1 अनुयोग च नमस्कारो दृश्यते इति / शृणु, काचन नियुक्तयो भाष्यमिश्रिता अपि नियुक्तित्वेन व्यवहि- पृथक्त्वम् यन्ते, काश्चन भाष्यबाहुल्यात् भाष्यत्वेन। अत्र क्रमेणावश्यकाचारप्रकल्पभाष्ये उदाहर्तुं शक्यते / भाष्याणि च पाश्चात्यानीति निर्विवादं / वस्तुतस्तु वर्तमानोऽनुयोगः श्रीस्कन्दिलाचार्यपादैः प्रवर्तित इति नन्दीसूत्रगतावलिकावाक्यं शरणं / तथा च सूत्रनियुक्तिभाव्यपाठेषु सुकरं समाधानमिति / भगवतां श्रीआर्यरक्षितानामिति बहुन्यद्धृतानि-प्रथममतिलघुवयस्कस्य चर्तुदशविद्यास्थानपारगामित्वं. ताहकत्वेन राजमान्यकुलत्वेन च महा राजकृतो नगरप्रवेशः, प्राभृतप्रचर्यगृहपूतिः, मातुः सन्तोषायैव चिराय गृहागतेनापि प्रस्थानं, तदादिष्टाध्ययनायाज्ञातश्रावकाचारेण ढड्ढरश्रावकाचीर्णश्रावकाचारस्यानुकरणं प्रव्रजनं च शैक्षनिष्फेटिकयाऽपि, पूर्वाण्यधिजिगमिषुणापि निर्यामणार्थ विलम्बन, विद्यां जिघृ- I क्षुणाऽपि आचार्योपाश्रयात् पृथगुपाश्रयेऽवस्थानं, आह्वानायागतस्यापि भ्रातुः प्रजाजन, समस्तकुटुम्ब- II दीक्षणं, सच्छत्रकसकच्छधौतिकस्यापि वृद्धपितुर्दीक्षणं, कलया तन्मोचनमपि, वृद्धस्याऽपि पितुः भिक्षाचयायै अवतारणं, कालिकादिश्रुतमूढनयत्वकरणं, अनुयोगविभागेन सूत्राणामवस्थापनं क्रमशो विहितानि। खयं परलोकमलकुर्वाणेष्वपि भगवत्सु भगवद्वज्रस्वामिनि दशानां पूर्वाणां तुर्यसंहननस्य यथा व्युच्छेदस्तथा / किश्चिन्न व्युच्छिन्नं / परं तत्रभवच्छिष्येण गोष्ठामाहिलेन निवायितमिति / ननु त एवैते आयरक्षिता ये कल्पकिरणावलीकारेणार्यरक्षतयाख्याता अन्ये वेति / तदुदितचरित्रा एवामी, केवलमार्यरक्षत्वेनाख्याता इति तु मुग्धमोहनमेव, तत्रैव त्रिषु आर्यरक्षित WAP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trusha

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105