Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ मेधादिहानिमवलोक्य प्रतिसूत्रं तदभिधेयं च : प्रति प्रमाणनयसिद्धयोरेव सूत्रार्थयोाख्यानमाचीर्णआगमो- मिति / न हि द्रव्यस्य निधानीकरणेऽपलापकलङ्कः, व्यवहारस्तु तत्र मुत्कलेन / अत्रापि प्रतिसूत्रं तद्वया अनुयोगद्वारककृतिख्यान निधानीकृतं, नत्वपलप्तं न वा निह्नवैरिव विपर्यासितमिति / तथा च विद्वान् कश्चित्तथाविश्वस्तथा पृथक्त्वम् सन्दोहे विधान् विदुषः श्रोतृन् प्राप्य जिनप्रवचनाव्याघातकं प्रतिसूत्रार्थ पदार्थान् वा कतिचिदाश्रित्य कुर्या बयानां व्याख्यानं, न स्युस्ते उभयेऽप्याचरणोत्थापकाः सूत्रोत्तीर्णवादिन इति / ननु अतिसूत्रार्थ नयव्याख्यानं // 62 // कुर्वद्भिर्भगवद्भिरार्यरक्षितैः पाश्चात्यानां मेधादिहानि भगवन्तं तथाविधानुपमधृतिसम्पन्नमपि मोमुद्यमान दुर्बलिकापुष्पमित्रं दृष्ट्वा प्रमाणद्वारे नयव्याख्यानं निधानीकुर्वद्भिः सर्वभाषापरिणामिजिनपतिवचनरूपस्यात्मा- 7 गमस्य भगवद्भिर्गणधरैः सूत्रीकृतस्य धर्मकथागणितचरणकरणद्रव्यार्थमयस्यार्थाधिकाराः कथं पृथक्कृता इति / यथा नयगता प्रतिसूत्रार्थ विद्यमाना वक्तव्यता न्यासीकृता तथैव मेधादिहानिमपेक्ष्यानुयोगापरपर्याया अर्थाधिकारा अपि पृथकृत्वैकैक : सरलमार्गः प्रवृत्तिपदवीमासादितः, शेषास्त्रयस्तु निधानीD कृताः,। प्रतिसूत्रार्थ नयवक्तव्यतावत् प्रतिसूत्रार्थमनुयोगचतुष्टयवक्तव्यताया अपि मन्दमेधोभिर्धारयितुं दुष्क रत्वात नयवक्तव्यतानिरूपणेन विनाऽनुयोगसमुदायस्य निरूपयितमशक्यत्वाच्च / तत एव सूरीन्द्रैः प्रतिसूत्रार्थ नयानां वक्तव्यता शेषानुयोगत्रयस्य च वक्तव्यता इत्युभयमपि न्यासीकृतमिति / सर्वमिदमावश्यकनियुक्त्यायनुसारेणोहितुं सुशकमिति / ननु नियुक्तिरावश्यकस्य कैः कदा च कृता ?, आचार्या आर्यरक्षिताः कदा जाताः ? इति / THI आवश्यकादिदशसूत्र्या नियुक्तिर्भगवद्भिः भद्रबाहुस्वामिभिः श्रुतकेवलिभिः कृता / तेषां च II 62 // सत्तासमयो वीरभगवतो द्वितीयशताब्दीरूपः। भगवन्त आर्यरक्षिताच श्रीवीरप्रभोः षष्ठयां शताब्यांव TOPP.AC.'Gunratnasuri M.S. Jun Gun Aaradhak True

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105