Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 78
________________ सम्यक्त्व भेदाः यस्मिन् लब्धे भवोऽपार्ध-पुद्गलावर्त्ततोऽधिकः / नियतं न भवेत्तस्मै, को न श्लाघेत धीधनः // 2 // अनन्तशोऽधिआगमी जग्मेऽयं, जीवश्वास्त्रिपालनम् , / ज्ञानं च दशपूर्वान्तं, न च ती! भवार्णवात् // 3 // व्यवहारगतान् जीवानाद्धारककृति- श्रित्योक्तो जिनागमे / ग्रैवेयकेधूपपातो, न तज्ज्ञानव्रते विना // 4 // निरुद्धा दुर्गतिर्दत्तं, ताभ्यां पौद्गलिकं सन्दोहे सुखम् / यद्यपीह परं लब्धं, नर्ते सम्यक्त्वमव्ययम् // 5 // व्रतं ज्ञानं च किं नेषां, मा ब्रवीर्मोक्षसाधकम् ? / मोक्ष | बीज तु सम्यक्त्वं, न वृक्षो बीजमन्तरा // 6 // आसन्नं ग्रन्थिदेशस्यानन्तकृत्वः समागताः। भवसिद्धिकजीवा न, परं सम्यक्त्वमाश्रिताः // 7 // पुरोऽभ्यर्णे समायातो-ऽनन्तशोपि नरो ध्रुवम् / लभते न नराधीशा-स्थानसंसत्सुखं पुनः // 8 // तस्याभूत्कर्मणो हासो, ग्रन्थिकस्येभधूलिवत् / ततोऽव्याघक्षयप्राप्यं, नापत् सम्यक्त्वसनिधिम् // 9 // अनूनोच्छलितात्मीय-वीर्यो ग्रन्थिविभेदनं / कृत्वा कश्चित् लभतेदं. सम्यक्त्वं मोक्षसौं- 1 ख्यदम् // 10 // कोऽसौ ग्रन्थिः ? कथं चायं, भिन्नो ज्ञायेत पण्डितः / बहौ स्थितौ प्रहीणायां, कि सम्यक्त्वादेः प्रयोजनम् ? // 11 // ग्रन्थिः संयोजनान्त्यांश-स्तद्भेदो दुष्करः पुनः। सुख पौगलिकं काङ्घनेतं. यावत्समीयिवान् // 12 // न धर्म नाप्यधर्म स, विविक्ते मुग्धबुद्धिकः / पाषाणघोलयुक्त्या तु, बह्वबध्ननघं | जरन् // 13 // आयातोऽत्र परं नाग्रे, याति पौगलिके सुखे / दुःखबुद्धिं सौख्यबुद्धि-मनाधाय महोदये // 14 // H| आत्मपुद्गलयो दं, यथावदधिगम्य यः। करोति लीनमात्मानं, सगात्मोद्भवे सुखे // 15 // एवं च पुद्गला शंसा-रहितोऽव्ययमीप्सुकः / ज्ञायते भिन्नग्रन्थिर्ना सच्छास्त्रं दृशमाश्रितैः // 16 // लब्धे सम्यक्त्व एतस्मिन् , 9 मन्यते नार्थकृत्पदम् / विहाय शासनं तेन, दीक्षयत्यात्मसंश्रितान् // 17 // यथाभ्रपटले क्षीणे, तेजोऽर्कस्य / प्रसर्पति / कौघे क्षपिते तद्वदर्शनादि त्रयं स्वतः // 18 // यथा तापोऽम्बुसंशोषं, विदधाति तथा त्रयम् / अग्रतः शोषयेत्कर्म-स्थिति तस्माद् गुणावलिः / / 19 // दर्शनस्येत्थमाप्तस्य, सप्तषष्टिमिता मताः। भेदा वृक्षे ) P. Ac Gunratnasuri M.S. Jun Gun Aaradhak True JAR // 69 / /

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105