Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 76
________________ आगमो. द्वारककृतिसन्दोहे // 67 // अतो निबन्ध इत्युक्तं, तत्वार्थे विषयोदितौ // 6 // तथेदमपि जीवानां, जायमानं विनाशतः। सम्यक्त्वरोध- सम्यक्त्वकानां तु, रूचिरित्यभिधां धरेत् // 7 // अत एव हि सूत्रेषु, सम्यक्त्वानां विभेदने / दशधा रुचिशब्देन भेदाः INभेदविचारः शिष्टा दशापि च // 8 // ये जिनेनाभिधीयन्ते, भावा जीवादयो नव / यथा तथैव ते सम्यग्दृशोऽमन्यन्त नान्यथा // 9 // आद्या रुचिनिसर्गाख्या, सा द्विधा यद् भवोदधौ / मरुदेव्यादिवत्केचिदन्तकृत्त्वं गता इह // 10 // केचिद्वल्कलंचीर्यादिश्राद्धबालादिसन्निभाः। पूर्व प्राप्त्वापि सम्यक्त्वं नवं प्रापुर्विना कथाम् // 11 // दीपादर्शादयो धर्था, यथा नान्यानपेक्षतेः। स्वरूपान् परं सवे, द्योतनादि व्यधुः पुनः॥१२॥ निसर्गोऽयं - तथा जीव-गुणो तो यदि सङ्गताः। जीवादयस्तदा तेषां, रुचिरत्र शुभा भवेत् // 13 // पर्याप्तिरागकायादिहीने यदर्शनं भवेत / रूपं तज्जीवगं नित्यं, परत्र रुचिरीयते ॥१४॥सरागाणां यथा धर्मः, श्रोतृणां श्रुतसंश्रितः। न धर्मः श्रुतबाधायां, तेषां तत्ते श्रुतं श्रिताः // 15 // असङ्गं यदनुष्ठानं, चारित्रं यदरागजं। न तत्राज्ञानिबन्धोऽस्ति, पश्यतां नास्ति देशकः // 16 // उपदेशरुचिमुख्याः , शेषा भेदा नवाब ये / ते सर्वे नियमात् तत्ववृन्दे. श्रद्धां दधुर्बुवम् // 17 // श्रीपुण्डरीकगण्याद्या, जिनोक्तेषु रुचिं दधुः / जीवादिषु तथाभूता, उपदेशरुचौ मताः / // 18 // श्रीश्रेणिकमुखाः श्राद्धा, वचः श्रुत्वाऽऽहंतं पुनः / अविचार्यैव मन्यन्त, आज्ञायां ते रुचिं व्यधुः // 19 // दाहायाभय आदिष्टो, येनाशक्य शीलव्ययं / चेल्लनीया वचो मत्वाऽऽर्हतं तं यन्यवारयत् // 20 // अधीयानाः श्रतान्येके, सदृशं त्वनुलेभिरे। अतः शस्त्रपरिज्ञायामुत्क्रमः कायगो मतः // 21 // स्पृष्टं श्रृंत मतं सर्वैन च सर्वेऽपि सदृशः। मिथ्यादृशां ततो दत्ते, व्रतं मार्गप्रवेशकृत् / / 22 / / अतः कन्याविवाहस्यातिचारोऽणुव्रते मतः। परःसहस्रसाधूनां, सूत्रात् सम्यक्त्वसम्भवः // 23 // उत्पत्तिव्ययनित्यात्म-पदत्रयमुदाहृतं / सर्वज्ञेन समाक`शेषं विरचितं श्रुतम् // 24 // गणधारिभिः समग्रै-स्तत्ते सर्वे न कि मताः / वीजरुचय IRAc. Gunratnasuri M.S. ! Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105