Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 79
________________ बागमो सम्यक्त्त्व शातानि Ka यथा स्कन्ध-पत्रशाखासुमानि च // 20 // साधनानामानुकूल्ये, न वृक्षः स्वाङ्गवर्जितः। तथात्र दर्शनस्यामी, पाप्यन्ते साधनाश्रयात् // 21 // नियमात्तत्र श्रद्धान-चतुष्कं दर्शने भवेत् / लिङ्गत्रयं त्रिकं शुद्ध-लक्षणानां च द्धारककृति-K पञ्चकम् // 22 // स्थानानां भावनानां च, षट्कं शेषाः प्रसङ्गतः। दशधा विनयः पञ्च-दोषत्यागः प्रभावकाः सन्दोहे // 23 // अष्टागध्या भूषणानि, पञ्च-सेव्यानि शुद्धये / आकारा यतनाः षट् षट् , स्युरापत्तिगतस्य च // 24 // क्षायिके दर्शने क्षायो-पशमिकेऽपि तत्त्वतः। व्यवहारनिश्चयाभ्यां, स्युर्लब्धेऽमी गुणाकराः॥२५॥ यथा साधोर्यथायोग्यमेते साधनसम्भवे / तथा साधनसामग्र्या, अभावेऽणुव्रतेशिनाम् // 26 // केचिदत्राभेदभाजः, केचिचितरथा पुनः। अङ्गाङ्गिनां मते जैने, भेदाभेदौ न बाधकौ // 27 // व्रतेषु भावनाः पञ्च, यथा न व्रतभेदकाः / तथा विज्ञेयमत्रापि, भेदबाहुल्यमात्मना // 28 // स्कन्धेन शाखया पत्रैः, सुभैः शाख्युपलक्ष्यते। न च भिन्नानि तान्येभ्यस्तद्वदत्रापि भाव्यताम् // 29 // इत्येवं भववार्धिपारगमने सामर्थ्यभाग् दर्शनं, शास्त्रोक्त्या- नुगुणं भवी हितपदप्राप्त्यै सदानन्ददं। भेदैः साधुरसोन्मितैरनुगतं सदृष्टिनां श्रेयस, आनन्दोदधिना KI व्यचार्यमृतवार्धावुत्सुकेनात्मना // 30 // इति सम्यक्त्वभेदाः॥ सम्यक्त्वज्ञातानि (27) पल्यादीनि प्रसिद्धानि, प्रोच्यन्ते सूरिसत्तमैः / आद्यसम्यक्त्वलाभे तु, ज्ञातानि श्रुतसन्ततौ // 1 // सामायिकानि चत्वारि, निर्युक्तौ विवृतानि तु / आद्य सम्यक्त्वमुक्तं तज्ज्ञातानां तत्र योजनम् // 2 // तत्त्वतस्तानि सर्वाणि, चतुर्ध्वपि मुनीश्वराः // सामायिकेषु युञ्जन्ति, नियुक्तौ यदुदीरितम् // 3 // सामान्येनान्तिमे भाग, आप्तौ ज्ञातानि सन्ति च / सामायिकानां तद्युक्तं, ननो (न तु) सर्वत्र योजनम् // 4 // लोवा lloan Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trus - --.JA

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105