Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ R अनुयोग आगमाद्वारककृति पृथक्त्वम् सन्दोहे - zट दि'त्याद्यष्टकवाक्यस्य च का गतिः, परस्मिन् नन्यादिवाक्यानुकूल्येऽपि श्रीसिद्धसेनवाक्यस्य का गतिरिति / .. जैन हि. दर्शनं सर्ववित्प्रणीतं, 'सर्वविदेव चात्माद्यतीन्द्रियपदार्थानां साक्षात्कर्ता, सर्वविच्चावश्यः क्षीणदोषः, तत एव स यथाज्ञातानेवात्मादिपदार्थान् देशयेत् , अनन्तधर्मात्मकाच ते इति . सर्वनयसमूहात्मकस्य स्याद्वादस्यैवादितो देशना / परदर्शनकारास्तु वीतरागसर्वज्ञत्वाभावादनुकरणेनात्मादिपदार्थान् ब्रयः, साक्षात्काराभावादनुकरणेनापि निरूपणेन मिथ्यात्वोदयेनैकधर्ममाश्रित्य निरूपणात पराण्ये| ककनयप्रधानानि / प्रतिविम्बानां समाहारो न देवदत्तः किन्तु देवदत्तपृथक्पृथगवस्थादि, दर्शनानि प्रतिबिम्बानीति। श्रीसिद्धिसेनदिवाकरास्तु स्वस्वदर्शनानुरक्तपरीक्षकपरिषदमुद्दिश्यैवमाहुः / यदुत:पृथक् पृथग्मतमन्तव्यानि सर्वाणि “सन्त्येव जिनशासने, परं जिनशासनमन्तव्यं अनन्तधर्मात्मकपदार्थप्रतीतिरूपं तु न क्वाप्यन्यत्रेति. विहायेतराणि जैनमेवाश्रयणीयमिति विक्षेपणीकथावन्नेयमिति / बौद्धा A हि पर्यायवादमाश्रिताः, न च पर्यायज्ञानं पर्यायिज्ञानाभावे, धर्मिज्ञानाभावे धर्मज्ञानस्य निराश्रयत्वात् / न च धर्मसमुदायों धर्मी, गुगगुणिनोः सर्वथैक्याभावात् शिविकावहनवत् / अवयवसमुहोऽपि पृथक् चेन्नावयविकार्यकृत् , तहि धर्मसमुदायोऽपि कार्यकृत् न स्यात् / तथा अवस्थामन्तरेणावस्था (वा) पदार्य इति न साङ्ख्यानां द्रव्यैकान्ततापि कान्ता, उभये च द्रव्यपर्यायपदार्थाश्रिताः, तथावादी चादित एव सर्वविद्। | नैयायिकास्तु 'इंन्द्रियार्थसन्निकर्षे'त्यादि वदन्तः प्ररूपणीयानेवाङ्गीचक्रुः, न सर्वविदं वीतराग तत्वतः प्ररूपकं, 'न चात्मादीनि तमन्तरा साक्षाद्वानि, न च तेषामन्तराऽध्यक्षमनुमानं / वैशेषिकास्तु तद्विशेषा इति | "तन्मतमेव संश्चक्रुः / मीमांसका अपि' स्वर्गफलकानुष्ठानपरायणाः। अतीन्द्रियार्थद्रष्ट्रमांवे च कथमंतीन्द्रि| “यस्वर्गस्वर्गिज्ञानं 1, कथं चोत्पाद्योत्पादकभावज्ञानमित्यवश्यं तन्मतमपि सर्वशशाब्दमूलं / किञ्च-ऋषभमेरी Jun Gun Aaradhak DPP.AC.Gunratnasuri M.S. KI

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105