Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोतस्मात्माशाच्च जीवाद्या, अर्था आप्ता मया इमे / तान प्राज्ञाप्तान हुवे युष्मानित्यनन्तर आगमः // 27 // अनुयोगद्वारककृति प्रतिसत्रमतः प्रोक्तं, श्रुतमायुष्मता मया। भगवताऽऽख्यातमित्येतदादौ स्पष्टतमं वचः // 28 // मयोक्तमेत- 1 पृथक्त्वम् सन्दोहे दखिल-महंदुक्तं न चान्यथा / इति ज्ञापयितुं प्रान्त्य, 'इति बेमी' त्युवाच सः // 29 // ज्ञापयत्येवमाख्यान् , सोऽनन्तरागमसंविदम् / अनुवादपरः शेषः, स्यात्परम्पर आगमः // 30 // यावत्तीथं तृतीयोऽसौ, यन्त्र तीर्थ विनाऽऽगमान् / न सर्वज्ञान गणेशांश्च, विना जैनागमाः पुनः // 31 // तदागमानां त्रितयमेवमाश्रित्य धीधनैः। प्रजप्तपदतात्पर्य, ध्येयमानन्दसिद्धये, // 32 // इति प्रज्ञप्तपदद्वात्रिंशिका // अनुयोगपृथक्त्वम् (22) ननु इतरदर्शनेभ्यो जिनदर्शनस्य को विशेषो व्यापक ? इति / . इतराणि दर्शनान्येकैकनयानुगतानि, जैनं तु दर्शनं सर्वनयसमूहात्मकस्याद्वादानुगतमिति / अत एव 'अन्याऽन्यपक्षप्रतिपक्षभावादिति श्रीहेमचन्द्राः, 'सुनिश्चितं नः परतन्त्रयुक्तिष्वि'त्यादि श्रीसिद्धसेनदिवाकरपादाः, - 'सव्वष्पवायमूलं-तो सव्वं सुंदरं तंमित्ति श्रीहरिभद्रसूरिपादाश्चख्युः। ननु. सर्वनयसमूहात्मकस्याद्वादमयं जैनं शासनं, : एककनयप्रधानानि चेतरशासनानीत्यत्र किमितरदर्शन: साधितान् पृथग्नयानेकीकृत्य स्याद्वादो निरूपित ? उत सर्वनयात्मकात् स्याद्वादात्तानि पृथग्भूतानीतिः / . PS आधे, उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टय'इति श्रीसिद्धसेनदिवाकरवाक्यस्यानुकूल्ये- // 59 // | ऽपि 'सव्वसुयाणं पभवो'च्यादिनन्दीवाक्यस्य 'सव्वापवायमूल'मित्याद्युपदेशपदीयवाक्यस्य 'कुधर्मादिनिमित्तत्वा P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105