Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ प्रज्ञप्तपदद्वात्रिंशिका आगमो | इति चेत्परितो भ्रम्यनित्युक्तं किं नु विस्मृतम् ॥७॥"भाष्यकारोऽप्युवाचैव-मनानुगामिकोदितौ / परद्वारककृति शान्वेति तद्वन्तं, न यथा स्थितदीपकः // 8 // तथा च गत्यभावे तदेवमुत्पत्तिपक्षगं / सूत्रं चेत्तन्न पूर्वोक्तसन्दोहे त वैपरीत्यं यतो नहि // 9 // पूर्व युद्भास्यभूभागाच्च्युतौ ज्ञानक्षतिर्नहि / आनुगामुकरूपोक्ती, निर्णीतमित्यदो नैवम् / किन्तु व्याख्यानुगं तथा // 10 // वाचकास्तु यदाचख्युः. प्रश्नादेशपुरुषगं / ज्ञानं तथा नानुगामि, ज्ञानं ज्ञेयं विपश्चिता // 11 // तथा चोत्पत्तिक्षेत्रस्थो, यावज्ज्ञानगुणान्वितः / तावदेव ततः क्षेत्राच्च्युतस्य तन्न सम्भवेत् / / 12 // पुनस्तत्रागतो वेत्ति, तावद् द्रव्यादिकं नरः। तथा चावरणीयानां, कर्मणां क्षेत्रतः 'क्षितिः // 13 // तदेवमुभयं सम्यक् , प्रधार्य धीधनैर्मतं / यतोऽय॑तमवाण्या, न धार्या वितथता मनाक् // 14 // इति अनानुगामुकावधिः / / - - -- -- प्रज्ञप्तपदद्वात्रिंशिका (21) - सूत्रेष्वाम्नायते विज्ञैः, प्रज्ञसं पदमादितः। तस्यार्थो विविधैर्विद्भिः, किं भिन्नत्वेन कथ्यते // 15 // लौकिकेषु पदार्थासां, चतुर्धा :साधनं मतं / प्रत्यक्षेणानुमानेनोपमानेनागमेन च // 2 // यदा तवागमज्ञाता, साध्यन्तेऽस्तिदा पुरः / श्रोतृणां ख्यायते प्राज्ञैः, कथ्यन्ते ये प्ररूपिताः // 3 // आप्तोषज्ञत्वसूचाय, प्रशसेत्यब्रवीद् गुरुः। आगमा हि पराधीनवाक्यव्याख्यार्थगाः समे // 4 // आगमो ह्याप्तक्चनमित्येतद् ध्वन्यतेमुना। प्रेज्ञप्तेन विकल्पोत्यं, नैतद् व्याख्यानमीयते // 5 // निशामनेपि हस्वः स्याद्', निशाने णिति प्रत्यये। तथा | यथा ज्ञपेस्तेन, प्रज्ञप्तं कथितार्थकम् / / 6 / आगमानग्रतः कृत्य, लोके।ये स्युः प्रकस्थकाः / नातीन्द्रियार्थ 2.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105