Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 54
________________ आगमो-1 द्धारक कृतिसन्दोहे। // 45 // कथमवक्ष्यन्त ते यदुत - 'अभिवड्ढियवरिसे गिम्हे (हेमंते) चेव सो मासो वतिकतो'त्ति। परमवधेयमत्रदं-गृहि- / ज्ञातपर्युपणा कृषिगृहपरिकर्मादिसापेक्षा, कृष्यादि च वर्षावर्षणसापेक्षं, वर्षा चाभिवर्धिते पूर्वमेवाषाढ्या नियमतो ज्ञात-" वर्षति / तत एव गृहिज्ञातपर्युषणायामधिकं यं कश्चिदपि पौषाषाढ्योरन्यतरं विवक्षितत्वात् चान्द्रे सविंशतिरात्रे में पर्युषणा मासे, अभिवर्धिते च विंशतौ रात्रिष्वतिक्रान्तेषु अधिकरणांपभ्राजनादिवारणार्थ स्थिताः स्मोऽत्रेति निर्णीतोक्तिरूपा गृहिज्ञातपर्युषणाकृतिराम्नाय्याप्तैरिति सापेक्षः स विधिन सामर्थ्य सारयति / अन्यच्च साध्वाचारापेक्षिकविधौ नाम्नाय्याप्तरधिकमासस्य सङ्ख्यानं / तत एवात्रव पर्युषणाया व्यतिकरे ज्ञाताज्ञातविध्योरधिकमासं विवक्षित्वा मर्यादाभेदे कृते ऋतुबद्धकालीनविहारे अष्टावेव मासा अवधृताः, 'ऊणातिरित्त अट्ठये त्ति भाष्यकारवचनादसन्दिग्धं / न चोनातिरिक्तत्वमत्र यद्विवक्षितं तत्राधिकस्यापि मासस्य समावेशो नासम्भवीति वाच्यं, यानातिरिक्तानेहोभवनकारणानि भाष्यकृद्भिर्नोक्तान्यभविष्यन्त तदैवमुदितुं भवन्तोभारयिष्यन्नपि, परमत्रोनातिरिक्तभवनकारणानि पूर्वीयवर्षावासपूर्तरर्वाग् विहारसम्भवमेषमे च क्षेत्रालाभादिभिराषाढ्या अतिक्रमसम्भवं चाधिकृत्य ज्ञेये अष्टमास्या ऊनातिरिक्तते इति स्पष्टितत्वादुक्तान्येव तानीति न भवदीयविकल्पलेशस्यावकाशोपि। अन्यच्च भवदीयोऽभिप्रायश्चेह पर्युषणाकल्पादिशास्त्रेषु यानि जिनान्तरादीनि सार्धाष्टमासाद्यधिकानि तान्यन्यथा कुर्वनेवोन्मजेत्, सर्वत्र युगान्त्ये आषाढाधिक्यात् भगवतः श्रीमन्महावीरस्य कार्त्तिकामावास्यारूपनिर्वाणकालात् सार्धनवमासाधिक्यादिसम्भवात् / न च कुत्रापि शास्त्रे साधनवमासाद्युक्तिः। तथा च शास्त्रापेक्षिके मासकल्पविहारादिरूपे साध्वाचारे नाधिकमासस्याविवक्षा, तथैव जिनान्तरादिरूपे आनुवादिकेऽपि शास्त्रकृतामविवक्षेवाधिकमासस्य / किञ्चयद्यधिकमासस्य विवक्षा स्याच्छास्त्रकृतां तहिँ युगान्ते आषाढस्य नियमेनाधिक्यसम्भवाविंशतिराव्यादिवचनाद् / द्वितीयआषाढोऽधिकृतस्तत्र आषाढी चातुर्मासी मता च / न च शास्त्रकृद्भिस्तत्र प्रथमाषाढपूर्णिमा आषाढीतयाऽभि- // 45 // मता / न च द्वितीयाषाढपूर्णिमायां पञ्चमासी मता / पर्यालोच्यते चेद्भवद्भिरेतत् सर्व ध्रुवममृतेन विषवेगवदपस . P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105