Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ सन्दोहे 1144 // / सापि तदैव कर्तव्येति ज्ञायते इति / सत्यमुक्तमयुक्तं तूक्तं, प्रथमं तावत् ज्ञाताज्ञातपर्युषणयोः समग्रेऽपि / आगमो- आचारप्रकल्पाद्युक्तेऽधिकारे सांवत्सरिकस्योल्लेखाभावेऽपि तथैकान्तप्रतिपादनपरस्य वक्त्रं न वक्रीभवति, तदुषमा- ज्ञातद्धारक वसर्पिणीखलायितमेव / न च तदा चूर्णिकृत्काले प्रतिक्रमणानि सांवत्सरिकं वा प्रतिक्रमणं नाभूदिति, आद्यन्तिम- पर्युषणा कृति तीर्थयोः सप्रतिक्रमणत्वात् देवसिकादिप्रतिक्रमणावत्त्वाच / किंच-भो नियतानियतपर्युषणयोरभिवधितचान्द्रवर्णीयपर्युषणयोश्च भेदेऽधिकरणादिरूपः षटकायविराधनादि च प्रयोजनतया हेतुविशेषतया चोच्येते, तत्सांवत्सरिकप्रतिक्रमणोपलक्षितपर्युषणायां मान्येते ते तत्रेति ?, नो चेत्, प्रयोजनहेतुवैषम्ये तथाविधाक्षराणां चानुपलम्भेऽपि यद् यद्वा तद्वा प्रज्ञाप्यते स्थाप्यते तत् कस्य हास्यास्पदं न भवति / ननु किं गृहिज्ञातपर्युषणोक्त्या सांवत्सरिकपर्युषणायाः प्रतिपादनं न जातं ? येनैवमाशिप्यते इति चेत् / नैव स्यात्तद्, यदि गृहिज्ञातपर्युषणासांवत्सरिकप्रतिक्रमणपर्युषणयोहेतुस्वरूपफलानि समानानि स्युस्तच्च नांशतोऽपि, यतो गृहिज्ञातपर्युषणायां हेतरधिकरणादिवर्जनं. स्वरूपं वर्णावासं स्थिताः स्मेत्यक्तिः. फलं च निष्परिकर्मवसतिलाभादि. त्रयमेतदनेकशास्त्रसिद्ध हेत्वादित्रयं कः खलु सकर्णः कथयत्तस्याः सांवत्सरिकपर्युषणया सहैक्यमनन्यदिनभावित्वनियम वा / ननु गृहिज्ञातपर्युषणायाः समानदिनभावित्वं केनापि शास्त्रकृतोक्तं ?, आममितिचेत् , किं न दर्श्यते ? भिन्नदिनभावित्वं क्वोक्तमिति ? सांवत्सरिकशब्देनैव, यतो नहि गृहिज्ञातपर्युषणयोभिन्नसंवत्सरयोभिन्नभिन्नमासयोरस्त्यन्तरालनियमः तृतीयपश्चमयोः श्रावणे गृहिज्ञातपर्युषणाकरणे पुरोवर्तिषु संवत्सरेषु भाद्रपद एव पर्युषणायास्तादृश्याः करणादेशस्य सिद्धत्वात् शास्त्रैरिति / नन्वधिकमासस्याविवक्षायां किं न भविष्यति समाहिति: 1, सत्यं भवेत् सा, परं चित्रमेतद्यदुताभिवर्धितेऽधिकमाससम्भवस्य प्रतिपादितत्वे सत्यपि भवद्भिस्तत्पुरोवर्तिनि / चान्द्रे वर्षे मासोऽधिको विवक्षार्थ गण्यते / तत्त्वतस्तु गृहिज्ञातपर्युषणाया आषाढयेवाऽवधिः, न प्राक् / / किञ्च गृहिज्ञातपर्युषणाया 'विधौ शास्त्रकृद्भिरभिवधितसम्बन्ध्यधिको मासो गणितो विवक्षितच, अन्यथा / / / // 44 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105