Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोद्धारक- कृतिसन्दोहे // 42 // उवयरए // 1 // निशीथभाष्ये / नन्वेते विहारदोषाः प्रावृष समाश्रित्योक्ताः, 'एते तु पाउसमित्तिवचनात् , / / | नित्यावस्थानरूपे वर्षावासे नेति चेत् / न, 'वासासुत्ति वचनेन वर्षाविहारेऽप्येतेषामेव दोषाणां सद्भावस्य ज्ञात सूचनात् / ननु तर्हि ग्रामानुग्रामविहारस्योभयोरपि प्रावृड्वर्षालक्षणयोः ऋत्वोनिषेधे समानेषु दोषेषु किमिति पयुषणा द्वयोभिन्न सूत्रमिति ? / सत्यं, 'वासासु णवरि लहुगति वचनात् प्रायश्चित्तभेदात् तदर्थं भिन्ने सूत्रे इति / एवं च पर्युषणाकल्पीयं सूत्रं प्रावृषि विहारमनुज्ञातुं प्रवृत्तमित्यर्थापतिं विकल्प्य नैव मन्तव्यं / ननु प्रकल्पोक्तरीत्या प्रावृषि विहर्तुश्चतुर्गुरुकाः, वर्षासु तु लघवः आपद्यन्ते / तथा चाषाढपूर्णिमात एव नियतावस्थानं प्रतिपाद्यं, केवलासु वर्षासु नियतावस्थानस्य प्रतिपादनेन तु प्रावृषि विहारस्यानुज्ञापत्तिः स्यात् , गुरुदोषकरणानुज्ञापूर्वकलघुदोषनिषेधेन प्रवचनार्थव्याघात इति / सत्यं, यदि प्रावृविहारस्य दोषाणां प्रतिपादनेन निषेधं नाकरिष्यत्तदा भवदुक्तः प्रवचनार्थव्याघातः स्यात् / ननु यद्युभयोरपि प्राइवर्षालक्षणयोः ऋत्वोर्विहारस्य निषेधो ग्रामानुग्रामविहारनिषेधेनेकत्रावस्थाननियमस्तहि किमर्थं पर्यषणाकल्पीयं सूत्रं वर्षाविहारस्य नियताव स्थानरूपायै पपुषणायै प्रावृतदिति ? / सत्य, 'सिद्धे सत्यारम्भो नियमायें'त्युक्तेनियतावस्थाननियमायेदं सूत्रं / ननु कृते नियमे नियमातिरिक्तनियतसदृशविषये पूर्वोक्तविधिसूत्रस्याप्रवृत्तेरागतैव प्रावृषि विहारस्यानुज्ञेति चेत् / II न, तत्रापि विहारस्य प्रतिपदेन दोषाणां प्रतिपादनात् / ननु तर्हि नियतावस्थानस्य वर्षासु नियमने कि फ-H लमिति ? चेत् / सत्यं, प्रावृविहारे यानि 'वासं न सुट्ट आरद्ध'मित्यादीनि गृहिणां पुरतोऽवस्थानसन्दिग्ध- / तोक्तौ कारणानि तेषामसम्भवं दर्शयित्वा नियतावस्थानं विधायात्र स्थिताः स्मेति गृहिणां पुरो नियतावस्थानकथनमाज्ञापयन्ति सूत्रकाराः / अत एवं गृहिज्ञाताज्ञातपयुषणाभेदः, नतु विहारावस्थानभेदेनेति / ननु गृहिणांत पुरतः अवस्थानस्योदितौ सन्दिग्धनिश्चयोक्तिरूप एव भेदः, प्रावूडवर्षाऋतू अधिकृत्य परोऽपि वाऽस्ति विशेष: ? | // 42 // इति चेदस्ति, कोऽसौ विशेष इति चेत् / योग्यक्षेत्रालाभे तृणडगलाद्यलाभेऽपि च ग्रामानुग्रामविहारस्यानुज्ञा प्रावृषि, / / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105