Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 43
________________ IM वार्षिकम् // 12 // भवेन् , न चैव तत्तत्र, भवतापि विधीयते / अहोरात्रेश्च योऽन्तोऽपि, न तत्रैतत्प्रतिक्रमः | आगमो- // 13 // स पक्षो ननु किं सौरश्चान्द्रो वाऽन्योपि वा मतः 1 / नैकोऽपि युज्यते तत्र, चतुर्दश्यां तु पाक्षिके सांवत्सद्धारक- // 14 // पञ्चदश्यां यदीष्टं स्यात् , पाक्षिकं तर्हि चान्द्रकः / पक्षो युज्येत. नैतद्वः, सम्मतं यौक्तिकं रिकनिकृति- पुनः // 15 // अहो रात्रेश्च निधने, यथोभौ च प्रतिक्रमौ / तथा पक्षस्य निधने, पाक्षिकं युक्तिमन्ननु / र्णयः सन्दोहे // 16 // सौरे पक्षे तु सार्धानि, दिनानि दश पञ्च च / अधिकानि ततो नैव, युक्तं तेनापि पाक्षिकम् // 17 // युक्तमुक्तं परं तन्न, युक्तं यच्चान्द्रके दले। न्यूनान्यहानि ते पञ्च दशभ्यो न च युक्तिमत् // 18 // ऋतु।:३४॥ पक्षं तदाश्रित्य, कार्मिकं वा विधीयते / पाक्षिकं तत् पश्चदशे, प्रायेणाति समाप्नुयात् // 19 // क्वापि पक्षे भवेन्यूना, रात्रिस्तत्रापि न त्रुटिः। तिथेभॊगो यतस्तत्र, न न जातो यतः क्षयेत् // 20 // अत एव तिथेः कार्य, प्राकृतिथौ क्रियते बुधैः / परस्यां क्रियमाणे तु, तद्गन्धोऽपि न लभ्यते // 21 // पञ्चदशाहानीत्यादि, अत एव च पाक्षिके / उच्यते तिथेः ख्यानं, समाश्रित्य बुधोत्तमैः // 22 // हानिश्च षष्टयाऽहोभिः स्यात् , पक्षे पक्षे तिथेव॒वम् / तेनैव पौरुषीमाने, सप्ताह्याऽऽङ्गालचालनम् // 23 // षण्णां चावमरात्राणां, श्रुतोक्तिः सङ्गता तथा। नन्वेवं वर्धने तिथ्याः, क्व कर्तव्या तिथिक्रिया ? // 24 // शृणु सौम्य ! न जैनानां. ज्योतिके वर्धनं तिथेः। यतो वृद्धौ तिथेस्तस्याः, क्रियायां प्रच्छनं भवेत् // 25 // लौकिके ज्योतिष सास्ति, मान्यते सा तदाश्रितैः। अस्माभिर्ननु तत्रान्त्या, तिथिर्मान्यात्र कारणम् // 26 // शास्त्रकृद्भिश्चतुर्मासी, द्वितीयाषाढमासि यत् / सम्मताऽऽषाढपूल् तद्, द्वितीया तिथिरादृता // 27 // न च लौकिकमार्गानुसरणं नैव यौक्तिकं / यतः श्रुतेऽपि विद्वद्भिः, कर्ममासादि साधितम् // 28 // मास दि च सूत्रपि, व्यवहाराश्रितं स्मृतम् / पौरुष्यादि च सूत्रेषु, तमेवाश्रित्य संस्मृतम् // 29 // पुरा जैनसमं राज्ञां, ज्योतिष | // 34|| समवर्तत / यतः प्राच्ये कौटिलीये, नीतिशास्त्र स्मृतं ह्यदः // 30 // आषाढ्यां वत्सरस्यान्तः, प्राडाद्या || P.P. Ac. Gunratnasuri.M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105