Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ | हानिवृद्धयोः प्रसङ्गे तत्तथैव / ननु किमर्थकं तर्हि तद्वचः 1 इति चेद्धानिवृद्धिव्यतिरिक्तप्रसङ्ग एव तदुपयुक्तं, IAL आगमो हानिवृदयोस्त तद्वाधितमेव / ननु हानिप्रतिव्यतिरिक्त काले तदक्तेः किं प्रयोजनं 1, कथं च तत्र तदन- सूर्योदय द्धारक- ङ्गीकारे मिथ्यात्वादिचतुष्टयमिति ?, चेच्छृणु, अष्टम्यादयस्तिथयस्तावत् पौषधादिना सचित्तत्यागादिना सिद्धान्तः कृति चाराध्याः / सा चाराधनाऽपरसूर्योदयान्तं यावत् सम्पूर्णपोषधस्याहोरात्रमात्रत्वात् कार्या, तिथयश्च लोकोत्त-। सन्दोहे रमार्गेऽहोरात्रादूना एव / लौकिके तूना अधिका अपीति न पौषधकालं यावन्नियतावस्थाना इति / / कीदृश्यस्ता आराधनार्थमालम्ब्या इति संशयान्धकारविनाशाय 'ताउ तिहीउ पमाणं' त्यादि 'उदयंमि // // 32 // जा तिही सा पमाणं' त्यादि चोक्तं / तथा चोदयव्यापिनी तिथिरपरसुर्योदयान्तव्यापिनी ज्ञेया / पारासरोऽप्येतदेवाह: आदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् / सा सम्पूर्णेति मन्तव्येति / तथा च / प्रत्याख्यानग्रहणकाले. या सा तं समग्रं दिनं यावन्मन्तव्या / प्रत्याख्यानकालग्रहणकालश्च सूर्योदयादागेव, प्राक् सूर्योदयोदुपकरणदशकप्रतिलेखनोक्तेः / ततश्च निरस्ता मूलत एव ते ये सायं प्रतिक्रमणकालव्यापिनीममिमन्वते अहोरात्रिक्याराधनायां पर्वतिथिं / एवं चोदयस्पर्शात् प्राम्बहुतराया अपि पर्वतिथेस्तत्त्वेन व्यपदेशाभावो, द्वितीयाग्रेतनतिथिभोगकालेऽपि उदयस्पर्शिन्या एव तिळपदेशोऽपि न दुष्ट इति सर्वं सुस्थम् / एतेन च ये एकस्मिन्दिने तिथिद्वयस्य वाचका आराधका वा ते निरस्ता, उदयस्पर्शिन्या एकस्या एव भावात् / क्षये वृद्धौ च 'क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरे'त्यनेनैकस्या एव च प्रत्यवस्थापनात् / न च पर्वतिथौ, क्षीणायां विराधने तन्नियमानां पूर्वतिथौ न्यूनं प्रायश्चित्तं वृद्धौ वा प्रागुदयस्पर्शिन्यां तथाभाषे स्वल्पमपि प्रायश्चित्तं तैरुत्थापकैरपि गृह्यते दीयते / प्रातस्त्यप्रत्याख्यानकायोत्सर्गे त्वष्टम्यादिरिति क्षये पूर्वापर्वतिथौ IPI बदौ चोत्तरदिन एवोच्यते / एवं चायथाकारिवादित्वेनाज्ञाभानवस्थामिथ्यात्वविराधनारूपढोषचतष्टयाप- | // 32 // || तिदुर्वारा, तथा|हे सम्पूर्ण महारानं पर्वतिथीनामष्टम्यादीनामनङ्गीकाराद् द्विर्भावाङ्गीकाराच्च प्रतिपूर्णेति चतुष्पीति P.P.AC. Gunratnasuri M.S. HERE HI .. Jun Gun Aaradhak. Trust

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105