Book Title: Agamoddharak Kruti Sandohasya Part 02
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 39
________________ - आगमो - - - सन्दोहे - // 30 // | आषाढादिषु तत्कार्यात् नैवं किं वार्षिकं भवेत् // 37 // तिर्दानिश्चन्द्रमासोऽपेक्ष्योवृद्धियुक्तता / ततः I कार्मणमाश्रित्य, पर्व वर्षमिति ध्रुवम् // 38 // एवं न्यगादि शुभकृत्यसमूहहेतुः, पर्वाब्दिकं नियतधर्मविधा- || सूर्योदयनदक्षं / कर्माद्वमाप्य जिनराजमतानुसारि, कृत्वा भवन्तु भविनोद उदीर्णोधाः // 39 // इति पर्वविधानम् // सिद्धान्तः सूर्योदयसिद्धान्तः (14) . ! नत्वा नम्यं नराधीशैजिनेशं शुद्धिकाम्यया / ब्रुवे सिद्धान्तमुदयेऽर्कस्याराधनसिद्धये // 1 // अत्र हि 'चाउद्दसट्टमुट्ठिपुष्णमासिणीसु पडिपुष्णं पोसहं अणुपालेमाणे'त्ति सूत्रकृताङ्गादिवचनात् 'अट्ठमीचउघसीनाणपंचमीपजोसवणाचउमासीए चउत्थट्ठमछटुं न करेइ पच्छित्त'ति श्रीमहानिशीथभणितेः 'एएसु चेव चेइयाई साहुणो वा अण्णाए वसहीए ठिया ते न वंदंति पच्छित्त'ति व्यवहारपीठिकावूयुक्तेः 'एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां वाऽवन्दने प्रत्येकं प्रायश्चित्त'मिति व्यवहारपीठिकावृत्तिविवरणात् 'अट्ठमी चउद्दसीसुं अरिहंता साहुणो य वंदेयव्वे त्यावश्यकचूर्युच्चारात् 'अट्ठमीचउद्दसीसु उववासकरण ति पाक्षिकचूर्णिनिरूपणात् 'अट्ठमछट्टचउत्यं संवच्छरचाउमासपक्खेसुत्ति निशीथादिनिगदितेश्च सर्वेणापि चतुर्वर्णचतुर्विधसङ्घन शुद्धये धर्माराधनाया अवश्यमादौ तिथिकालस्य निश्चयः कार्यः, अन्यथा प्रतिपदमुक्ततिथिविधानस्यानर्थक्यप्रसङ्गात् / तिथयश्च काश्रित् क्षीणा लौकिकाभिप्रायेण वृद्धा अपि भवन्ति, ततश्च का आराध्या इति संशयापनोदक्षमण 'क्षये पूर्वी तिथिः कार्ये तिवचनेनाराध्यतिथेः क्षये तत्पूर्वस्या अपर्वतिथेः क्षयं कृत्वा सेवापर्वतिथिः पर्वतिथित्वेन कार्या ग्राह्या व्यपदेश्येति यावत् / एवं च पर्वतिथेवृद्धौ / 'वृद्धौ कार्या तथोत्तरे तिवाक्येन द्वितीयैव टीप्पनगता पर्वतिथि: पर्वतिथिनाम्ना कार्या व्यवहार्या व्यपदें // 30 // PP. Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105