Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 6
________________ श्री श्री आगमीय - सूक्तावली आ ग ॥ ४ ॥ मो द्धा र सं ग्र भा 3: ४४ न य पडिवत्तिविसेसा एगंमि य णेगमेयभावेवि । जं ते तहा विसिट्ठे न जाइए विलंघेइ ॥ ४५ नत्तेगसहावत्तं आहेण विसेसओ पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिबुडीओ ? ॥ (६९) ४६ जं अविचलिय सहावे तत्ते एगंततस्सहावतं । न य तं तहोवलद्धा उक्करिसावगरिसविसेसा ॥ ४७ तम्हा परिधूराओ निमित्तमेयाओ समय सिद्धाओ । उववत्तिसंगओ चिचय आभिणिबोहाइओ भेओ ॥ ४८ घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपजवनाणस्स उ तहाविहो अप्पमाउति ॥ (६८) ४९ ओहीनाणस्स तहा अणिदिसुंपि जो खओवसमो । मसुयनाणाणं पुण लक्खणमेयादिओ भेओ । ५० जं सामिकालकारणविसय परोक्खत्तणेहिं तुहाई । तभावे सेसाणि य तेणाईए मरयाई ॥ ५१ दो वारे विजयाइसु गयस्स सिनऽच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वदा ॥ (७०) (50) ५२ कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थविसयभावाइसाहम्मा ॥ अथानुयोगद्वारसूक्तानि (७१) श्रीनन्य श्री नुयोगद्वाराआवश्यकानां सूक्तान १ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥ २ सम्यक सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दाम कामकरिराजकठोरसिंहम् । सद्धर्म्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधि सुधीरम् ॥ ३ अनुयोगभृतां पादान् बन्दे श्रीगौतमा दिसूरीणाम् । निष्कारण बन्धूनां विशेषतो धर्म्मदातृणाम् ॥ ४ अभुअतरमिह एतो अन्नं किं अस्थि जीवलोगंमि । जं जिणवयणे अत्था तिकालजुत्ता मुणिजंति ? ॥ अथावश्यक सूक्तानि । १ तित्थयरे भगवंते, अणुत्तरपरक्कमे अभियनाणी । तिण्णे सिद्धगइगए, सिद्धिपहपदेसए वंदे ॥ २ पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्म्मसाधनं तथ्यं तीर्थमित्युच्यते बुधैः ॥ ३ वंदामि महाभागं महामुणिं महायसं महावीरं । (१) मो द्धा (१) सं (१३६) हे (५९) (५९) 23232322232 ॥ ४ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 76