Book Title: Agamiya Suktavalyadi Author(s): Sagaranandsuri, Anandsagarsuri Publisher: Jain Pustak Pracharak Samstha View full book textPage 4
________________ श्रीनन्देः सूक्ततानि आगमीयसूक्तावली (४३) ११ ज कुच्छियाणुयोगो पयइविसुद्धस्स होइ जीवस्स । १९ पश्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। एएसिमो नियाणं वुहाण न य सुंदरं एयं ॥ दण्डत्रयविरतिश्चेति संयम: सप्तदशमेदः ॥ १२ रूबंपि संकिलेसोऽभिस्संगो पीइमाइलिंगो उ। २० अनशनमूनोदरता वृत्तेः सङ्क्षेपणं रसत्यागः । परमसुहपञ्चणीओ एयपि असोहणं चेव ॥ कायतश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥ १३ विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारुवो। २१ प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्ग:।। संपत्तिनिष्फलो केवलं तु मूलं अणत्थाणं ॥ स्वाध्याय इति तपः पट्झकारमाभ्यन्तरं भवति ॥ (४३) | १४ जम्मजरामरणाई विचित्तरूवो फलं तु संसारो। | २२ भई सीलपडागूसियस तवनियमतुरयजुत्तस्स ।' बुहजणनिब्बेयकरो एसोऽवि तहाविहो चेव || (३४) संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ (४३) १५ अशोकवृक्ष : सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। २३ कम्मरयजलोहविजिग्गयस्स सुयरयणदीहनालस्स। भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वरा- पंचमहब्वयथिरकन्नियल गुण केसरालस्स ॥ णाम् ॥ (४१) |२४ सावगजण महरिपरिखुडस्स जिणसूरतेयबुद्धस्स। १६ पिंडस्स जा विसोही समिई औ भावणा तवो दुविहो। संघपउमस्ल भई समणगणसहस्सपत्तस्स ॥ पडिमा अभिग्गहावि य उत्तरगुणमो बियाणाहि ॥ (४२) | २५ संपत्तदसणाई पदियह जइजणा सुणेई य । १७ गुणभवणगहणसुयरयणभरिय दंसणविसुद्धरत्यागा। सामायारिं परमं जो खलु तं सावगं बिति ॥ (४४) संघनगर! भई ते अखंडचारित्तपागारा ॥ (४२) | २६ यः समः सर्वभूतेषु, अलेषु स्थावरेषु च।। १८ संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥ अप्पडिचकस्स जओ होउ सया संघचकस्स ॥ (४३) २७ तवसंजममयलंछण अकिरियराहमुहदुद्धरिस निच्चं। शखF E___theEVRRIERPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 76