Book Title: Agamiya Suktavalyadi Author(s): Sagaranandsuri, Anandsagarsuri Publisher: Jain Pustak Pracharak Samstha View full book textPage 3
________________ श्री आगमीय श्री सूक्तावली आ ग मो 3832322 ॥ १ ॥ द्धा र सं ह 5232322882 भा श्री आगमोद्धारसंग्रहे भागः ८ raiser णं समणस्स भगवओ महावीरस्स श्रीआगमीय सूक्तावलिः नन्दितानि १ जयति भुवनैकभानुः सर्वत्राविहत केवलालोकः । नित्योदित: स्थिरस्तापवर्जितो वर्धमानजिनः ॥ २ जयति जगदेकमङ्गलमपहत निःशेषदुरितघन तिमिरम् । रविविम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ ३ भूतस्य भाविनो वा भावस्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ ४ जयह जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ ५ दुर्गतिप्रसृतान जन्तून्, यस्माद्धारयते ततः । (२३) ८ भदं सब्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स भद्दं धुयरयस्स ॥ ९ जैनेश्वरे हि वचसि प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ॥ (३०) धत्ते चैतान शुभे स्थाने, तस्माद्धर्म्म इति स्मृतः ॥ (१५) १० नाणी तबंमि निरओ चारित्ती भावणाऍ जोगोति ॥ (३४) (१पत्रे) (१) (२) (२) ६ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ ७ सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरंति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन ! वाक्यविषः ॥ (१६) 55F5Wwb the 2323232323 (१५) सं श्रीनन्देः सूक्तानि ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 76