________________
९०
॥९॥
स्थानाङ्ग सूत्रम् २/३/९५
करकरए १ रायगल्लं २ बोद्धव्वे पुप्फ ३ भावकेऊ य ४ । अट्ठासी गहा खलु नेयव्वा आनुपुव्वीए " इति । जम्बूद्वीपाधिकारादेवेदमपरमाह
मू. (९५) जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाई उद्धं उच्चत्तेणं पन्नत्ता । लवणे णं समुद्दे दो जोयणसयसहस्साईं चक्कवालविक्खंभेणं पन्नत्ते । लवणस्स णं समुद्दस्स वेतिया दो गाउयाइ उद्धं उच्चत्तेणं पन्नत्ता ।
वृ. 'जंबू' इत्यादि कण्ठ्यं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्द्वादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकाराकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुः शतविस्तीर्णा गवाक्ष हेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविधिधक्रीडास्थानमुभयतो वनखण्डवतीति जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह-'लवणेण' मित्यादि कण्ठ्यम्, नवरम्, चक्रवालस्य-मण्डलस्य विष्कम्भः पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिका - सूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां ।
मू. (९६) धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जाव दोसु वासेसु मणुया छव्विपि कालं पच्चनुभवमाणा विहरंति तं० भरहे चैव एरवते चेव, नवरं कूडसामली चेव घायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे चेव, घायतीसंडदीवपञ्चच्छिमद्धेणं मंदरस्स पव्वयंस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहु० जाव भरहे चेव एरवए चैव जाव छव्विहंपि कालं पच्चनुभवमाणा विहरंति भरह चेव एरवए चेव, नवरं कूडसामली चेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियदंसणे चेव,
धायइसंडे णं दीवे दो भरहाईं दो एरवयाइं दो हेमवयाइं दो हेरन्नवयाइं दो हरिवासाइं दो रम्मगवासाइं दो पुव्वविदेहाइं दो अवरविदेहाइं दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहद्दुमा दो उत्तरकुरुमहदुमवासी देवा दो चुल्लहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पीदो सिहरी दो सद्दावाती दो सद्दावातवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंघावाती दो गंघावातिवासी अरुणा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवादो मालवंता दो चित्तकूडा दो पम्हकूड़ा दो नलिनकूड़ा दो एगसेला दो तिकूड़ा दो वेसमणकूडा दो अंजणा दो मातंजणा दो सोमनसा दो बिज्जुप्पमा दो अंकावती दो पम्हावती दो आसीविसा दो सूहावहां
दो चंदपव्वता दो सूरपव्वता दो नागपव्वता दो देवपव्वया दो गंधमायणा दो उसुगारपव्वया, दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेलियकूडा दो निसहकूड़ा दो स्यगकूड़ा दो नीलवंतकूड़ा दो उवदंसणकूड़ा दो रूप्पिकूड़ा दो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूड़ा दो पउमद्दहा तो पउमद्दहवासिणीओ सिरीदेवीओ दो महापउमद्दहा दो महापउमदहवासिणीओ हिरीतो देवीओ एवं जाव दो पूंडरीयद्दहा दो पोंडरीयद्दहवासिणीओ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International