Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 529
________________ ५२६ स्थानाङ्ग सूत्रम् १०/-/९१८ 'अतहनाणे'त्तिअतथाज्ञानंमिथ्याष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि-एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०॥ पुनर्गणितानुयोगमेवाधिकृत्योत्पातपर्वताधिकारमच्युतसूत्रं यावदाह मू. (९१९) चमरस्स णं असुरिंदस्स असुरकुमाररनो तिगिच्छिकूडे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणंपं०। चमरस्सणंअसुरिन्दस्सअसुरकुमाररन्नो सोमस्स महारन्नो सोमप्पभे उप्पातपव्वते दस जोयणसयाइं उद्धं उच्चत्तेणं दस गाउयसताइं उव्वेहेणं मूले दस जोयणसयाइं विक्खंभेणंपं०। चमरस्सणमसुरिंदस्स असुरकुमाररन्नोजमस्स महारनोजमप्पभे उप्पातपव्वतेएवं चेव, एवंवरुणस्सवि, एवं वेसमणस्सवि।बलिस्सणंबइरोयणिंदस्सवतिरोतणरन्नो रुयगिंदे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०। बलिस्सणं वइरोयणिंदस्स सोमस्स एवंचेवजघाचमरस्सलोगपालाणंतंचेव बलिस्सवि धरणस्स णं नागकुमारिंदस्स नागकुमाररनो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उद्धंउच्चत्तेणं दस गाउयसताइंउव्वेहेणंमूले दसजोयणसताइविक्खंभेणं।धरणस्स नागकुमारिंदस्स णं नागकुमाररन्नो कालवालस्स महारन्नो महाकालप्पभे उप्पातपव्वते जोयणसयाई उद्धं एवं चेव, एवं जाव संखावालस्स, एवं भूतानंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिसनामगा। सक्कस्स णं देविंदस्स देवरन्नो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साइं उद्धं उच्चत्तेणं दस गाउयसहस्साइं उव्वेहेणं मूले दस जोदोयणसहस्साइं विक्खंभेणं पं०, सक्कस्स णं देविंदस्स देव० सोमस्स महारनोजधा सक्कस्स तधासव्वेसिं लोगपालाणं सव्वेसिंच इंदाणंजाव अच्चुयत्ति, सव्वेसिं पमाणमेगं। वृ. 'चमरस्से'त्यादि, सुगमं नवरं 'तिगिछिकूडे'त्ति तिगिंछी-किंजल्कस्तप्रधानकूटत्वात्तिगिच्छिकूटः तत्प्रधानत्वंचकमलबहुलत्वात्संज्ञाचेयं, 'उप्पायपव्वए'त्तिउत्पतनं-ऊर्द्धवगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः, स च रुचकवराभिधानात् त्रयोदशात्समुद्रा- दक्षिणतोऽसङ्खयेयान्द्वीपसमुद्रानतिलङ्घय यावदरुणवरद्वीपारुणवरसमुद्रौतयोररुणवरसमुद्रंदक्षिणतो द्विचत्वारिंशतं योजनसहाण्यवगाह्य भवति, तप्रमाणंच॥१॥ “सत्तरस एक्कवीसाइंजोयणसयाई सो समुव्विद्धो। दस चेव जोयणसए बावीसे वित्थडो हेट्ठा ॥ ॥२॥ चत्तारिजोयणसए चउवीसे वित्थडो उ मज्झंमि। सत्तेव य तेवीसे सिहरतले वित्थडो होइ॥" इति सच रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रसाद इति । 'चमरस्से' त्यादि, महारन्नो'त्ति लोकपालस्य सोमप्रभउत्पातपर्वतः अरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति। 'बलिस्से'त्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तम्॥१॥ “अरुणस्स उत्तरेणं बायालीसं भवे सहस्साई । __ ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ॥" इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596