Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं-१०,
५४५
ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति। । ।
प्रत्याख्यानं हि साधुसामाचारीति तदधिकारदन्यामपि सामाचारी निरूपयन्नाह - मू. (९५९) दसविहा सामायारी पं० (२०)
वृ. 'दसे'त्यादि, समाचरणं समाचारस्तभावः सामाचार्यं तदेव सामाचारी संव्यवहार इत्यर्थः,। मू. (९६०) इच्छा १ मिच्छा २ तहक्कारो ३ आवस्सिता ४ निसीहिता ५।
आपुच्छणा ६य पडिपुच्छ ७, छंदणा ८ निमंतणा९॥
उवसंपया १० य काले सामायारी भवेदसविहा उ॥ 'वृ. इच्छे'त्यादि सार्द्धश्लोकः, 'इच्छा'इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदंकुरु, इच्छाप्रधानक्रिययान बलाभियोगपूर्विकयेतिभावार्थः, अस्यचप्रयोगः स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तंच॥१॥ “जइ अब्भत्थेज परं कारणजाए करेज्ज से कोइ ।
तत्थ उइच्छाकारोन कप्पइ बलाभिओगो उ ॥" इति तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्यक्रियेयमिति हृदयं, भणितंच॥१॥ “संजमजोगे अब्भुट्टियस्स जं किंचि वितहमायरियं ।
मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।" इति 'तथाकरणंतथाकारः, सचसूत्रप्रश्नादिगोचरः, यथाभवाद्भिरुक्तंतथैवेदमित्येवंस्वरूपः, गदितंच॥१॥ “वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए।
अवितहमेयंति तहा पडिसुणणाए तहक्कारो।" इति,
-अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि च॥१॥ “कप्पाकप्पे परिनिट्ठियस्स ठाणेसुपंचसुठियस्स।
संजमतवड्वगस्स उ अविगप्पेणं तहक्कारो॥" इति, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि॥१॥ "कज्जे गच्छंतस्स उ गुरुनिद्देसेण सुत्तनीईए।
आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ।" तथा निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह॥१॥ “एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स।
एयस्सेसा उचिया इयरस्सन चेव नस्थित्ति॥" 335
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e15b52577c05baa8213db380bc2978a6fa2ce8a04301d9ef694a91edb59dd35c.jpg)
Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596