Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 547
________________ ५४४ ॥२॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एयं पञ्चक्खाणं अइक्कतं होइ नायव्वं ॥” इति २, 'कोडीसहियं' तिकोटीभ्यां एकस्य चतुथदिरन्तविभागोऽपरस्य चतुर्थादिरेवारम्भविभाग इत्येवलंक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च — 11911 "पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । हियं समिति दुन्नि तं भन्नइ कोडिसहियं तु ।। इति 'नियंटियं' ति नितरां यन्त्रितं प्रतिज्ञातदिनदौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च - 11911 “मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । गिलाण व कायव्वो जाव ऊसासो ॥ एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । गित नगारा अनिस्सियप्प अपडिबद्धा || चोद्दसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं खलु थेरावि तया करेसीया ॥” इति, ‘सागारं’ति आक्रियन्त त्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं ५, ‘अनागारं’ति अविद्यमाना आकार- महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपर्त्तुर्यस्मिंस्तदनाकारं, तत्रापि अनाभोगसहसाकारावाकारौ स्यातां मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति६, 'परिमाणकडं' ति परिमाणं सङ्खयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परमाणकृतमिति, यदाह ॥२॥ ॥३॥ __स्थानाङ्ग सूत्रम् १०/-/९५८ - 11911 "दत्तीहि व कवलेहिं व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥” इति 'निरवसेसं'ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वासर्व्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितञ्च - 11911 " सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं । परिहरइ सव्वभावेण एयं भणियं निरवसेसं ॥” इति, 'संकेययं चेव' त्ति केतनं केतः- चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च — 11911 Jain Education International "अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अनंतनाणीहिं ॥” इति - 11911 'अद्धाए' त्ति अद्धायाः - कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि च "अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥” इति ‘पञ्च्चक्खाणं दसविधं तु’त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बन्ध्यते तुशब्द एवकारार्थः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596