________________
स्थानं -१०,
५६३
तिमस्तपश्चरणादिन्द्र इन्द्रसामानिको वा २,
द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्तिच सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणांदशधात्वंन विरुध्यते,तथाजीवितंप्रत्याशंसाचिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः ४, तथा मरणं प्रत्याशंसा-शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५, तथा कामौ-शब्दरूपे तौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोगः ६,
तथा भोगा-गन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः ७, तथा कीर्तिश्रुतादिलाभोभूयादिति लाभाशंसाप्रयोगः ८,तथा पूजा-पुष्पादिपूजनमे स्यादिति पूजाशंसाप्रयोगः ९, सत्कारः - प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०॥
उक्तलक्षणादप्याशंसाप्रयोगात् केचिद्धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह
मू. (९८०) दसविधेधम्मे पं०-गामधम्मे १ नगरधम्मे २ रट्टधम्मे ३ पासंडधम्मे ४ कुलधम्मे ५ गणधम्मे ६ संघधम्मे ७ सुयधम्मे ८ चरित्तधम्मे ९ अस्थिकायधम्मे १० ।
वृ.'दसे'त्यादि, ग्रामा-जनपदाश्रयास्तेषां तेषु वाधर्मः-समाचारोव्यवस्थेति ग्रामधर्मः, सच प्रतिग्रामं भिन्न इति, अथवा ग्रामः-इन्द्रियाग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः १, नगरधर्मोनगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव २, राष्ट्रधर्मो-देशाचारः ३, पाखण्डधर्मःपाखण्डिनामाचारः ४, कुलधर्मः-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी ५.।
गणधर्मो-मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः-कोटिकादिस्तद्धर्मःतत्सामाचारी६, सङ्घधर्मो-गोष्ठीसमाचारः आर्हतानांवागणसमुदायरूपश्चतुर्वणो वा सङ्घस्तद्धर्मःतत्समाचारः७, श्रुतमेव-आचारादिकंदुर्गतिप्रपातज्जीवधारणातधर्मः श्रुतधर्मः ८,चयरिक्तीकरणाचारित्रं तदेव धर्मश्चारित्रधर्मः ९, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः १०॥
अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति
मू. (९८१) दस थेरापं० २०-गामथेरा १ नगरथेरा २ रट्टथेरा ३ पसत्थारथेरा ४ कुलथेरा ५ गणथेरा ६ संघथेरा ७ जातिथेरा ८ सुअथेरा ९ परितायथेरा १०।
वृ. 'दसे'त्यादि, स्थापयन्ति-दुर्व्यवस्थितंजनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषुव्यवस्थाकारिणोबुद्धिमन्तआदेयाः प्रभविष्णवस्तेतस्थविराइति १-२-३ प्रशासतिशिक्षयन्ति ये ते प्रशास्तारः-धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः ४, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भङ्कतुश्च निग्राहकास्ते तथोच्यन्ते ५-६-७, जातिस्थविराः षष्टिवर्षप्रमाणजन्मपर्यायाः ८, श्रुतस्थविराःसमवायाद्यङ्गधारिणः ९, पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १०।
मू. (९८२) दस पुत्ता पं०-अत्तते १ खेत्तते २ दिन्नते ३ विन्नते ४ उरसे ५ मोहरे ६ सोंडीरे ७ संबुद्धे ८ उवयातिते ९ धम्मंतेवासी १०।
वृ.स्थविराश्चपुत्रवदाश्रितान् परिपालयन्तीतिपुत्रनिरूपणायाह-दस पुत्रे'त्यादि, पुनाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org