Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 574
________________ स्थानं-१०, ५७१ पुलममलजलमवापुः, तत्पयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धन निवार्यमाणा अप्यतिलोभाद्वितीयतृतीयशिखरे बिभिदुः, तयोः क्रमेण सुवर्णं च रत्नानि च समासादयामासुः, पुनस्तथैव चतुर्थं भिन्दानाः घोरविषमतिकायमअनपुञ्जतेजसमतिचञ्चलजिलयुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्टया समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकंतुन्यायदशीत्यनुकम्पया वनदेवतास्वस्थानंसाहारेति, एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं स्वकीयेन तपस्तेजसाऽद्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहं, त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवाणिजमिव न्यायवादित्वाद्रक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपागत्य तत्सर्वमावेदयत्, भगवताप्यसावभिहितः-एष आगच्छतिगोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तुप्रेरणां च तस्मै कश्चिदपिमा दादिति गौतमादीनां निवेदयेति, तथैव कृते गोशालक आगत्य भगवन्तमभि समभिदधौ-सुष्ठु आयुष्यमन् काश्यप ! साधु आयुष्मन् काश्यप ! मामेवं वदसिगोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः अहं त्वन्य एव तच्छरीरकं परीषहसनसमर्थमास्थाय वर्ते इत्यादिकं कल्पितं वस्तूद्ग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेजसा तेन दग्धयोर्भगवताभिहितो___ हे गौशालक! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधंदुर्गमलभामानोऽङ्गुल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं भवति?,अनावृत एवासौ, त्वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ?, स एव त्वं गोशालको यो मया बहुश्रुतीकृतस्तदेवं मा वोचः, एवं भगवतः समभावतया यथावत् ब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशैश्चाक्रोश-यामास, तत्तेजश्च, भगवत्यप्रभवत्तंप्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेनचदग्धशरीरोऽसौदर्शितानेकविधविक्रियः सप्तमरात्रौकालमकार्षीदिति महावीरस्यभगवतो नमन्निखिलनरनाकिनिकायनायकस्यापिजघन्यतोऽपिकोटीसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपादपद्भस्यापि विविधऋद्धिमतरविनेयसहपरिवृतस्यापि स्वप्रभावप्रशमित- योजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाधुपद्रवस्याप्ययमनुत्तरपुण्यसम्भार- स्यापि यद्गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेनाप्युसर्गः क्रियते तदाश्चर्यमित्याश्चर्याधिकारादिदमाह मू. (१००१) दस अच्छेरगा पं० (तं०)-/ वृ. 'दसे'त्यादिआ-विस्मयतश्चर्यन्ते-अवगम्यन्त इत्याश्चर्याणि-अद्भुतानि, इह चसकारः कारस्कारादित्वादिति.। मू. (१००२) “उवसग्ग १ गब्भहरणं २ इत्थीतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकंका ५ उत्तरणं चंदसूराणं ६॥ वृ. 'उवसग्गे'त्यादि गाथाद्वयं, उपसृज्यते क्षिप्यतेच्याव्यते प्राणी धर्मादेभिरित्युपसर्गादेवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्भस्थकाले केवलिकाले च नरामरतिर्यक ता अभूवन्, इदंच किलन कदाचिद्भूतपूर्व, तीर्थकरा हि अनुत्तरपुण्यसम्भारतयानोपसर्गभाजनमपि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596