Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 579
________________ ५७६ स्थानाङ्ग सूत्रम् १०/-/१०१० श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशाकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचञ्चरीककल्पेनश्रीमदभयदेवसूरिनाम्नामयामहावीरजिनराजसन्तानवर्त्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं।तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थं पूज्यपूजा-नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमःप्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । एवं च निजवंशकत्सरलराजसन्तानिकस्येव ममासमानमिमायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्त्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्ठूचितपुरुषार्थसिद्धिमुपयुञ्जताञ्च योग्येभ्योऽन्येभ्य इति ॥ किंच॥१॥ सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः। सर्वस्वपरशास्त्राणामध्टेरस्मृतेश्च मे ॥१॥ ॥२॥ वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्राचित् ।। ॥३॥ झूणानि सम्भवन्तीह, केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्योन चेतरः॥ ॥४॥ शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरैः । संसारकारणाद्घोरादपसिद्धान्तदेशनात् ॥ ॥५॥ कार्या न चाक्षमाऽस्मासु, यतऽस्माभिरनाग्रहैः। एतद् गमनिक्रामात्रमुपकारीति चर्चितम् ॥ ॥६॥ तथा सम्भाव्य सिद्धान्ताद, बोध्यं मध्यस्थया धिया। द्रोणाचार्यादिभिः प्राज्ञैनरेकैराप्तं यतः॥ ॥७॥ जैनग्रन्थविशालदुर्गमवनादुच्चित्य गाढश्रम, सद्वयाख्यानफलान्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्गविभोरतः परमसावेव प्रमाणं कृती॥ ॥८॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते। समासहेऽतिगते विहब्धा, स्थानाङ्गीटीकाऽल्पधियोऽपि गम्या॥ ॥१॥ प्रत्यक्षरं निरुप्यास्या, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सपादानि, सहनाणि चतुर्दश। | ३ तृतीयं अगसूत्रं स्थानाङ्ग सूत्रं समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्ग-तृतीय अङ्गसूत्रस्य टीका परिसमाप्ता । * * * Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596