Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 549
________________ ५४६ स्थानाङ्ग सूत्रम् १०/-/९६० तथाआपृच्छनमापृच्छासा विहारभूमिगमनादिषुप्रयोजनेषुगुरोः कार्या, चशब्दः पूर्ववत्, इहोक्तम्॥१॥ “आपुच्छणा उ कजे गुरुणोतस्संमयस्स वा नियमा। एवं खु तयं सेयं जायइ सइ निजराहेऊ॥" इति तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्तुकामेनेति, यदाह॥१॥ “पडिपुच्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि। कज्जन्तरादिहेउं निद्दिट्टा समयकेऊहिं॥” इति -तथा छन्दना च-प्राग्गृहीतेनाशनादिना कार्या, इहावाचि॥१॥ "पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ। असणादिणा उ एसा नेयेह विसेसविसयत्ति ॥" तथा निमन्त्रणा-अगृहीतेनैवाशनादिना भवदर्थमहशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि॥१॥ "सज्झाया उव्वाओ गुरुकिच्चे सेसगे असंतंमि। तं पुच्छिऊण कज्जे सेसाण निमंतणं कुजा ।।" इति तथा 'उवसंपय'त्ति उपसंपत्-इतोभवदीयोऽहमित्यभ्युपगमः, साच ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्रज्ञानोपसम्पत्सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि॥१॥ “उवसंपया य वितिहा नाणे तह दंसणे चरित्तेय। दंसणनाणे तिविहा दुविहा य चरित्तअट्ठाए॥ ॥२॥ वत्तणसंघणगढे सुत्तत्थोभयगया उ एसत्ति। वे यावच्चे खमणैकाले पुण आवकहियत्ति ॥” इति, 'काले'त्ति उपक्रमणकाले आवश्यकोषोद्घातनिर्युक्त्यभिहितेसामाचारी दशविधाभवति मू. (९६१) समणेभगवंमहावीरेछउमत्थकालिताते अंतिमरातितंसी इमेदसमहासुमिणे पासित्ताणंपडिबुद्धे तंजहा-एगंचणंमहाघोररूवदित्तधरतालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगंच णं महं सुक्किलपक्खगंपुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २, एगंच णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे ३, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४, एगचणं महं सेतंगोवग्गं सुमिणे पासित्ताणं पडिबुद्धे ५, एगंचणं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिन्नं सुमिणे पासित्ताणंपडिबुद्धे ७, एगंचणं महं दिनयरंतेयसाजलंतंसुमिणे पासित्ता णं पडिबुद्धे ८, एगं च मं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंताआवेढियंपरिवेढियं सुमिणे पासित्तांणंपडिबुद्धे ९, एगंचणं महंमंदरेपव्वतेमंदरचूलियातो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596