Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५४८
स्थानाङ्ग सूत्रम् १०/-/९६१ सुरगिरिशिखमिवाविचलद्भावंवर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्भवन्दनपुरस्सरमाचक्षे-क्षमस्वक्षमाश्रमणइतितथा सिद्धार्थाभिधानोव्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव,
बभाणच-अरे रे शूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक श्रीहीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण! नजानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगजीवंजीव तसममशेषसुरासुरनरनिकायनायकानामेनंचभवदपराधंयदिजानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयतिस्म, तथा सिद्धार्थश्चतस्य धर्ममचकथत्, सचोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसोगीतनृत्तोपदर्शनपूर्वकम्पूपुजत्, लोकश्चचिन्तयाञ्चकार-देवार्यक विनाश्येदानी देवः क्रीडतीति, स्वामीच देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्त्तमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्भस्थकाले भवा अवस्था छद्भस्थकालिकी तस्यां
___ 'अंतिमराइंयसित्तिअन्तिमा अन्तिमभागरूपाअवयवेसमुदायोपचारात्साचासौरात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः-प्रशस्ताः स्वप्ना-निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् ‘स्वपने' स्वापक्रियायां 'एगं चेति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः ‘महाघोरं' अतिरौद्र रूपम्-आकारं 'दीप्तं ज्वलितंदप्तं वा-दर्पवद्धारयतीति महाघोररूपदीप्तघरस्तप्तघरोवा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः,
तालो-वृक्षविशेषस्तदाकारोदीर्घत्वादिसाधा पिशाचो-राक्षसस्तालपिशाचस्तं पराजितं' निराकृतमात्मना १ ‘एगं च'त्ति अन्यं च 'पुंसकोकिलगं'ति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख'त्ति चित्रेणेति-चित्रकर्मणा विचित्रौ-विविधवर्णविशेषवन्तौ पक्षौ यस्यसतथा ३ 'दामदुर्ग'तिमालाद्वयं ४ 'गोवग्गं'ति गोरूपाणि ५ ‘पउमसर'त्ति पभानि यत्रोत्पद्यन्ते सरसि तत्पद्भसरः ‘सर्वतः' सर्वासु दिक्षु समन्तात्-विदिक्षुच कुसुमानि-पद्भलक्षणानि जातानि यत्र तत्कुसुमितं ६ _ 'उम्मीवीइसहस्सकलिय'ति ऊर्मयः-कल्लोलाः तल्लक्षणा या वीचयस्ता ऊर्मिवीचयः, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि रूढः, अथवोर्मीवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो नपठ्यते एवेति, ऊर्मिवीचीनां सहैः कलितो-युक्तो यः सतथा तं 'भुजाभ्यां' बाहुभ्यामिति ७ तथा दिनकरं ८ एकेन च णमित्यलङ्कारे 'मह'न्ति महता छान्दसत्वात् एगंच णं महंति पाठे मानुषोत्तरस्यैते विशेषणे ‘हरिवेरुलियवन्नाभेणं'ति हरिः-पिङ्गो वर्णः वैडूर्यमणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्दाभाति यत्तद्धरिवैडूर्यवर्णाभंतेन, अथवा हरिवन्नीलंतच्चतद्वैडूर्यं चेतिशेषतथेव, निजकेन-आत्मीयेनांत्रेण-उदरमध्यावयविशेषेण आवेढियं' ति सकृदावेष्टितं 'परवेढियं ति असकृदिति ९ ‘एगं च णं महंति आत्मनो विशेषणं 'सिहंसणवरगयंतिसिंहासनानांमध्ये यद्वरंतत्सिंहासनवरंतत्रगतो-व्यवस्थितो यस्तमिति १०
एतेषामेवदशानांमहास्वप्नानांफलप्रतिपादनायाह-'जन्न'मित्यादिसुगम, नवरं मूलओत्ति आदितः सर्वथैवेत्यर्थः, 'उद्धाइए' उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देशएवेत्येवमन्यत्रापि, ‘ससमयपरसमइयंतिस्वसिद्धान्तपरसिद्धान्तौ यत्र स्तइत्यर्थः, गणिनः-आचार्यस्य पिटकमिव पिटकं वणिजइवसर्वस्वस्थानंगणिपिटकं आधवेइ'त्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596