Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५४२
स्थानाङ्ग सूत्रम् १०/-/९५२ अधर्मपोषकं दानमधर्मदानं, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तंच॥१॥ “हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः ।
यद्दीयते हि तेषां तज्जानीयादधर्माय ।।" इति ७,
-धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तं चं॥१॥
“समतृममणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः। __ अक्षयमतुलमनन्तं तद्दानं भवति धर्माय ।।" इति, ८ 'काही इय'त्तिकरिष्यतिकञ्चनोपकारंममायमितिबुध्यायदानंतत्करिष्यतीतिदानमुच्यते ९, तथा कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति, उक्तंच॥१॥ “शतशः कृतोपकारो दत्तं च सहस्रोशो ममानेन।
अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥” इति १०। मू. (९५३) दसविधा गती पं० तं० - निरयगती निरयविग्गहगई तिरियगती तिरियविहग्गगई एवं जाव सिद्धिगई सिद्धिविग्गहगती।
वृ. उक्तलक्षणाद्दानाच्छुभाशुभागतिर्भवतीतिसामान्यतोगतिनिरूपणायाह- ‘दसे'त्यादि, 'निरयगति'त्ति निर्गता अयात्-शुभादिति निरया-नारकाः तेषां गतिर्गम्यमानत्वान्नकगतिस्तद्गतिनामकर्मोदयसम्पाद्योनारकत्वलक्षणः पर्यायविशेषो वेतिनरकगतिः, तथा निरयाणांनारकाणां विग्रहात्-क्षेत्रविभागानतिक्रम्य गतिः-गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिका पाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, 'सिद्धिगति' इति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिःलोकाग्रलक्षणा,
तथा सिद्धविग्गहगइ'त्तिसिद्धस्य-मुक्तस्यविग्रहस्य-आकाशविभागस्यातिक्रमेणगतिःलोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैनारकादीनां वक्रगतिरुक्ता, प्रथमैस्तुनिर्विशेषणतयापारिशेष्याजुगतिः, सिद्धिगइत्तिसिद्धौ गमनं निर्विशेषणत्वाचानेन सामान्यासिद्धिगतिरुक्ता, 'सिद्धिविग्गहगइ'त्तिसिद्धावविग्रहेण-अवक्रेण गमनंसिध्धविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्ट सिद्धिगतिरुक्तासामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह
मू. (९५४) दस मुंडा पन्नत्ता पं० तं० - सोतिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे।
वृ. 'दसे' त्यादि, मुण्डयति-अपनयतीति मुण्डः, सच श्रोत्रेन्द्रियादिभेदाद्दशधेति, शेषं सुगमं । मुंडा दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते,
मू. (९५५) दसविधे संखाणे पं०(तं०)मू. (९५६)परिकम्मं १ ववहारो २ रज्जू ३ रासी ३ रसी४ कलासवन्ने ५ य।
जावंतावति ६ वग्गो ७घणो ८ त तह वग्ग वग्गो ९ वि॥ कप्पो त १०॥ वृ. 'दसे' त्यादि, 'परिकम्म गाहा, परिकर्म-संकलिताद्यनेकविधं गणितज्ञप्रसिद्धं तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/736f84926bccdbbaf511428fd101cc5b0ab38b0e335b3e0b61164f4554246450.jpg)
Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596