Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५३६
स्थानाङ्ग सूत्रम् १०/-/९४२
न्तकायोऽयमित्यभिदधतः ७,
___'परित्तमिस्सए'त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः८, अद्धामिस्सए'त्तिकालविषयंसत्यासत्यं यथाकश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन् परिणतप्राये वा वासरे एव रजनी वर्तत इति ब्रवीति ९, 'अद्धद्धामीसए'त्ति अद्धा-दिवसोरजनीवातदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं-सत्यासत्यं अद्धाद्धामिश्रकं, यथा कश्चित्कस्मिंश्चित्प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह -
भाषाधिकारात्सकलभाषणीयार्थव्यापकं सत्यभाषरूपं दृष्टिवादंपर्यायतोदशधाऽऽह
मू. (९४३) दिट्टिवायस्सणंदसनामधेजा पं० तं०-दिट्टिवातेतिवा हेउवातेतिवाभूयवातेति वातच्चावातेति वा सम्मावातेति वा धम्मावातेति वा भासाविजतेतिवापुव्वगतेति वा अनुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा ।
वृ. 'दिट्ठी' त्यादि, दृष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपातः, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-दृष्टिवाद इतिप्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दोविकल्पे,तथा हिनोति-गमयति जिज्ञासितममिति हेतुः-अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः-सद्भूताः पदार्थास्तेषांवादोभूतवादः, तथा तत्त्वानि-वस्तूनामैदम्पर्याणितेषांवादस्तत्त्ववादस्तथ्यो वा-सत्यो वादस्तथ्यवादः, तथा सम्यग्-अविपरीतोवादः सम्यग्वादः, तथा धर्माणांवस्तुपर्यायाणां धर्मस्य वा-चारित्रस्य वादो धर्मवादः, तथा भाषा-सत्यादिका तस्या विचयोनिरणयो भाषाविच्यः, भाषायावा-वाचोविजयः-समृद्धिर्यस्मिन्सभाषाविजयः, तथा सर्वश्रुतात्पूर्वं क्रियंतइतिपूर्वाणि-उत्पादपूर्वादीनिचतुर्दशतेषुगतः-अभ्यन्तरीभूतस्तत्स्वभावइत्यर्थइतिपूर्वगतः,
तथाऽनुयोगः-प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तर विमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौचपूर्वगतानुयोगगतौष्टिवादांशावपिष्टिवादतयोक्ती अवयवेसमुदायोपचारादिति, तथा सर्वे-विश्वे ते च ते प्राणाश्च-द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषांसुखं शुभंवाआवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति ।
प्राणादीनांसुखावहोदृष्टिवादोऽशरूपत्वात् शस्त्रमेव हिदुःखावहमितिशस्त्रप्ररूपणायाह
मू. (९४४) दसविधे सत्थे पं० (तं०)मू. (९४५) 'सत्थमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ ।
दुप्पउत्तोमणो ७ वाया ८, काया ९ भावो त अविरती १०॥ वृ. 'दसे'त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं,
'सत्यं सिलोगो, शस्त्रं-हिंसकं वस्तु, तच्च द्विधा-द्रव्यतोभावतश्च, तत्रद्रव्यतस्तावदुच्यतेअग्निः-अनलः, सच विसदृशानलापेक्षया स्वकायशं भवति, पृथिव्याद्यपेक्षया तु परकायशं १ विषं-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहः-तैलघृतादक्षारो-भस्मादि ५ अम्लं-काजिकं ६।
'भावो यत्ति इह द्रष्टव्यं तेन भावो-भावरूपं शस्त्रं, किं तदित्याह-दुष्प्रयुक्तं-अकुशलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7df968c27381f23fb9e7bab997c870c42373930276af69d66ebf71ba40b1e0e4.jpg)
Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596